कन्द् धातुरूपे - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - लृङ् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अकन्दिष्यत् / अकन्दिष्यद्
अकन्दिष्यताम्
अकन्दिष्यन्
मध्यम
अकन्दिष्यः
अकन्दिष्यतम्
अकन्दिष्यत
उत्तम
अकन्दिष्यम्
अकन्दिष्याव
अकन्दिष्याम
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अकन्दिष्यत
अकन्दिष्येताम्
अकन्दिष्यन्त
मध्यम
अकन्दिष्यथाः
अकन्दिष्येथाम्
अकन्दिष्यध्वम्
उत्तम
अकन्दिष्ये
अकन्दिष्यावहि
अकन्दिष्यामहि
 


सनादि प्रत्यय

उपसर्ग