कच् + यङ् + णिच् + सन् धातुरूपे - कचँ बन्धने - भ्वादिः - लट् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
अनेक
प्रथम
चाकच्ययिषति
चाकच्ययिषतः
चाकच्ययिषन्ति
मध्यम
चाकच्ययिषसि
चाकच्ययिषथः
चाकच्ययिषथ
उत्तम
चाकच्ययिषामि
चाकच्ययिषावः
चाकच्ययिषामः
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
चाकच्ययिषते
चाकच्ययिषेते
चाकच्ययिषन्ते
मध्यम
चाकच्ययिषसे
चाकच्ययिषेथे
चाकच्ययिषध्वे
उत्तम
चाकच्ययिषे
चाकच्ययिषावहे
चाकच्ययिषामहे
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
चाकच्ययिष्यते
चाकच्ययिष्येते
चाकच्ययिष्यन्ते
मध्यम
चाकच्ययिष्यसे
चाकच्ययिष्येथे
चाकच्ययिष्यध्वे
उत्तम
चाकच्ययिष्ये
चाकच्ययिष्यावहे
चाकच्ययिष्यामहे
 


सनादि प्रत्यय

उपसर्ग