कक् + णिच् + सन् धातुरूपे - ककँ लौल्ये - भ्वादिः - लट् लकार
कर्तरि प्रयोग परस्मैपद
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग आत्मनेपद
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग परस्मैपद
एक
द्वि
अनेक
प्रथम
चिकाकयिषति
चिकाकयिषतः
चिकाकयिषन्ति
मध्यम
चिकाकयिषसि
चिकाकयिषथः
चिकाकयिषथ
उत्तम
चिकाकयिषामि
चिकाकयिषावः
चिकाकयिषामः
कर्तरि प्रयोग आत्मनेपद
एक
द्वि
अनेक
प्रथम
चिकाकयिषते
चिकाकयिषेते
चिकाकयिषन्ते
मध्यम
चिकाकयिषसे
चिकाकयिषेथे
चिकाकयिषध्वे
उत्तम
चिकाकयिषे
चिकाकयिषावहे
चिकाकयिषामहे
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
अनेक
प्रथम
चिकाकयिष्यते
चिकाकयिष्येते
चिकाकयिष्यन्ते
मध्यम
चिकाकयिष्यसे
चिकाकयिष्येथे
चिकाकयिष्यध्वे
उत्तम
चिकाकयिष्ये
चिकाकयिष्यावहे
चिकाकयिष्यामहे
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग