ओख् धातुरूपे - ओखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोग लिट् लकार परस्मैपद


 
 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
अनेक
प्रथम
ओखाञ्चकार / ओखांचकार / ओखाम्बभूव / ओखांबभूव / ओखामास
ओखाञ्चक्रतुः / ओखांचक्रतुः / ओखाम्बभूवतुः / ओखांबभूवतुः / ओखामासतुः
ओखाञ्चक्रुः / ओखांचक्रुः / ओखाम्बभूवुः / ओखांबभूवुः / ओखामासुः
मध्यम
ओखाञ्चकर्थ / ओखांचकर्थ / ओखाम्बभूविथ / ओखांबभूविथ / ओखामासिथ
ओखाञ्चक्रथुः / ओखांचक्रथुः / ओखाम्बभूवथुः / ओखांबभूवथुः / ओखामासथुः
ओखाञ्चक्र / ओखांचक्र / ओखाम्बभूव / ओखांबभूव / ओखामास
उत्तम
ओखाञ्चकर / ओखांचकर / ओखाञ्चकार / ओखांचकार / ओखाम्बभूव / ओखांबभूव / ओखामास
ओखाञ्चकृव / ओखांचकृव / ओखाम्बभूविव / ओखांबभूविव / ओखामासिव
ओखाञ्चकृम / ओखांचकृम / ओखाम्बभूविम / ओखांबभूविम / ओखामासिम