आङ् + मन्द् धातुरूपे - मदिँ स्तुतिमोदमदस्वप्नकान्तिगतिषु - भ्वादिः - लोट् लकार
कर्तरि प्रयोग आत्मनेपद
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग आत्मनेपद
एक
द्वि
अनेक
प्रथम
आमन्दताम्
आमन्देताम्
आमन्दन्ताम्
मध्यम
आमन्दस्व
आमन्देथाम्
आमन्दध्वम्
उत्तम
आमन्दै
आमन्दावहै
आमन्दामहै
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
अनेक
प्रथम
आमन्द्यताम्
आमन्द्येताम्
आमन्द्यन्ताम्
मध्यम
आमन्द्यस्व
आमन्द्येथाम्
आमन्द्यध्वम्
उत्तम
आमन्द्यै
आमन्द्यावहै
आमन्द्यामहै
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग