अस् धातुरूपे - असँ गतिदीप्त्यादानेषु - भ्वादिः - कर्तरि प्रयोग परस्मैपद


 
 

लट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार

 
एक
द्वि
अनेक
प्रथम
असति
असतः
असन्ति
मध्यम
अससि
असथः
असथ
उत्तम
असामि
असावः
असामः
 

लिट् लकार

 
एक
द्वि
अनेक
प्रथम
आस
आसतुः
आसुः
मध्यम
आसिथ
आसथुः
आस
उत्तम
आस
आसिव
आसिम
 

लुट् लकार

 
एक
द्वि
अनेक
प्रथम
असिता
असितारौ
असितारः
मध्यम
असितासि
असितास्थः
असितास्थ
उत्तम
असितास्मि
असितास्वः
असितास्मः
 

लृट् लकार

 
एक
द्वि
अनेक
प्रथम
असिष्यति
असिष्यतः
असिष्यन्ति
मध्यम
असिष्यसि
असिष्यथः
असिष्यथ
उत्तम
असिष्यामि
असिष्यावः
असिष्यामः
 

लोट् लकार

 
एक
द्वि
अनेक
प्रथम
असतात् / असताद् / असतु
असताम्
असन्तु
मध्यम
असतात् / असताद् / अस
असतम्
असत
उत्तम
असानि
असाव
असाम
 

लङ् लकार

 
एक
द्वि
अनेक
प्रथम
आसत् / आसद्
आसताम्
आसन्
मध्यम
आसः
आसतम्
आसत
उत्तम
आसम्
आसाव
आसाम
 

विधिलिङ् लकार

 
एक
द्वि
अनेक
प्रथम
असेत् / असेद्
असेताम्
असेयुः
मध्यम
असेः
असेतम्
असेत
उत्तम
असेयम्
असेव
असेम
 

आशीर्लिङ लकार

 
एक
द्वि
अनेक
प्रथम
अस्यात् / अस्याद्
अस्यास्ताम्
अस्यासुः
मध्यम
अस्याः
अस्यास्तम्
अस्यास्त
उत्तम
अस्यासम्
अस्यास्व
अस्यास्म
 

लुङ् लकार

 
एक
द्वि
अनेक
प्रथम
आसीत् / आसीद्
आसिष्टाम्
आसिषुः
मध्यम
आसीः
आसिष्टम्
आसिष्ट
उत्तम
आसिषम्
आसिष्व
आसिष्म
 

लृङ् लकार

 
एक
द्वि
अनेक
प्रथम
आसिष्यत् / आसिष्यद्
आसिष्यताम्
आसिष्यन्
मध्यम
आसिष्यः
आसिष्यतम्
आसिष्यत
उत्तम
आसिष्यम्
आसिष्याव
आसिष्याम