अर्द् धातुरूपे - अर्दँ गतौ याचने च - भ्वादिः - लृट् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अर्दिष्यति
अर्दिष्यतः
अर्दिष्यन्ति
मध्यम
अर्दिष्यसि
अर्दिष्यथः
अर्दिष्यथ
उत्तम
अर्दिष्यामि
अर्दिष्यावः
अर्दिष्यामः
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अर्दिष्यते
अर्दिष्येते
अर्दिष्यन्ते
मध्यम
अर्दिष्यसे
अर्दिष्येथे
अर्दिष्यध्वे
उत्तम
अर्दिष्ये
अर्दिष्यावहे
अर्दिष्यामहे
 


सनादि प्रत्यय

उपसर्ग