अर्घ् धातुरूपे - अर्घँ मूल्ये - भ्वादिः - लृट् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अर्घिष्यति
अर्घिष्यतः
अर्घिष्यन्ति
मध्यम
अर्घिष्यसि
अर्घिष्यथः
अर्घिष्यथ
उत्तम
अर्घिष्यामि
अर्घिष्यावः
अर्घिष्यामः
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अर्घिष्यते
अर्घिष्येते
अर्घिष्यन्ते
मध्यम
अर्घिष्यसे
अर्घिष्येथे
अर्घिष्यध्वे
उत्तम
अर्घिष्ये
अर्घिष्यावहे
अर्घिष्यामहे
 


सनादि प्रत्यय

उपसर्ग