अय् धातुरूपे - अयँ गतौ - भ्वादिः - कर्तरि प्रयोग


 
 

लट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अयति
अयतः
अयन्ति
मध्यम
अयसि
अयथः
अयथ
उत्तम
अयामि
अयावः
अयामः
 

लट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अयते
अयेते
अयन्ते
मध्यम
अयसे
अयेथे
अयध्वे
उत्तम
अये
अयावहे
अयामहे
 

लिट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अयाञ्चकार / अयांचकार / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चक्रतुः / अयांचक्रतुः / अयाम्बभूवतुः / अयांबभूवतुः / अयामासतुः
अयाञ्चक्रुः / अयांचक्रुः / अयाम्बभूवुः / अयांबभूवुः / अयामासुः
मध्यम
अयाञ्चकर्थ / अयांचकर्थ / अयाम्बभूविथ / अयांबभूविथ / अयामासिथ
अयाञ्चक्रथुः / अयांचक्रथुः / अयाम्बभूवथुः / अयांबभूवथुः / अयामासथुः
अयाञ्चक्र / अयांचक्र / अयाम्बभूव / अयांबभूव / अयामास
उत्तम
अयाञ्चकर / अयांचकर / अयाञ्चकार / अयांचकार / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चकृव / अयांचकृव / अयाम्बभूविव / अयांबभूविव / अयामासिव
अयाञ्चकृम / अयांचकृम / अयाम्बभूविम / अयांबभूविम / अयामासिम
 

लिट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चक्राते / अयांचक्राते / अयाम्बभूवतुः / अयांबभूवतुः / अयामासतुः
अयाञ्चक्रिरे / अयांचक्रिरे / अयाम्बभूवुः / अयांबभूवुः / अयामासुः
मध्यम
अयाञ्चकृषे / अयांचकृषे / अयाम्बभूविथ / अयांबभूविथ / अयामासिथ
अयाञ्चक्राथे / अयांचक्राथे / अयाम्बभूवथुः / अयांबभूवथुः / अयामासथुः
अयाञ्चकृढ्वे / अयांचकृढ्वे / अयाम्बभूव / अयांबभूव / अयामास
उत्तम
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चकृवहे / अयांचकृवहे / अयाम्बभूविव / अयांबभूविव / अयामासिव
अयाञ्चकृमहे / अयांचकृमहे / अयाम्बभूविम / अयांबभूविम / अयामासिम
 

लुट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अयिता
अयितारौ
अयितारः
मध्यम
अयितासि
अयितास्थः
अयितास्थ
उत्तम
अयितास्मि
अयितास्वः
अयितास्मः
 

लुट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अयिता
अयितारौ
अयितारः
मध्यम
अयितासे
अयितासाथे
अयिताध्वे
उत्तम
अयिताहे
अयितास्वहे
अयितास्महे
 

लृट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अयिष्यति
अयिष्यतः
अयिष्यन्ति
मध्यम
अयिष्यसि
अयिष्यथः
अयिष्यथ
उत्तम
अयिष्यामि
अयिष्यावः
अयिष्यामः
 

लृट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अयिष्यते
अयिष्येते
अयिष्यन्ते
मध्यम
अयिष्यसे
अयिष्येथे
अयिष्यध्वे
उत्तम
अयिष्ये
अयिष्यावहे
अयिष्यामहे
 

लोट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अयतात् / अयताद् / अयतु
अयताम्
अयन्तु
मध्यम
अयतात् / अयताद् / अय
अयतम्
अयत
उत्तम
अयानि
अयाव
अयाम
 

लोट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अयताम्
अयेताम्
अयन्ताम्
मध्यम
अयस्व
अयेथाम्
अयध्वम्
उत्तम
अयै
अयावहै
अयामहै
 

लङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
आयत् / आयद्
आयताम्
आयन्
मध्यम
आयः
आयतम्
आयत
उत्तम
आयम्
आयाव
आयाम
 

लङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
आयत
आयेताम्
आयन्त
मध्यम
आयथाः
आयेथाम्
आयध्वम्
उत्तम
आये
आयावहि
आयामहि
 

विधिलिङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अयेत् / अयेद्
अयेताम्
अयेयुः
मध्यम
अयेः
अयेतम्
अयेत
उत्तम
अयेयम्
अयेव
अयेम
 

विधिलिङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अयेत
अयेयाताम्
अयेरन्
मध्यम
अयेथाः
अयेयाथाम्
अयेध्वम्
उत्तम
अयेय
अयेवहि
अयेमहि
 

आशीर्लिङ लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अय्यात् / अय्याद्
अय्यास्ताम्
अय्यासुः
मध्यम
अय्याः
अय्यास्तम्
अय्यास्त
उत्तम
अय्यासम्
अय्यास्व
अय्यास्म
 

आशीर्लिङ लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अयिषीष्ट
अयिषीयास्ताम्
अयिषीरन्
मध्यम
अयिषीष्ठाः
अयिषीयास्थाम्
अयिषीढ्वम् / अयिषीध्वम्
उत्तम
अयिषीय
अयिषीवहि
अयिषीमहि
 

लुङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
आयीत् / आयीद्
आयिष्टाम्
आयिषुः
मध्यम
आयीः
आयिष्टम्
आयिष्ट
उत्तम
आयिषम्
आयिष्व
आयिष्म
 

लुङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
आयिष्ट
आयिषाताम्
आयिषत
मध्यम
आयिष्ठाः
आयिषाथाम्
आयिढ्वम् / आयिध्वम्
उत्तम
आयिषि
आयिष्वहि
आयिष्महि
 

लृङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
आयिष्यत् / आयिष्यद्
आयिष्यताम्
आयिष्यन्
मध्यम
आयिष्यः
आयिष्यतम्
आयिष्यत
उत्तम
आयिष्यम्
आयिष्याव
आयिष्याम
 

लृङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
आयिष्यत
आयिष्येताम्
आयिष्यन्त
मध्यम
आयिष्यथाः
आयिष्येथाम्
आयिष्यध्वम्
उत्तम
आयिष्ये
आयिष्यावहि
आयिष्यामहि