अन्द् धातुरूपे - अदिँ बन्धने - भ्वादिः - लृङ् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
अनेक
प्रथम
आन्दिष्यत् / आन्दिष्यद्
आन्दिष्यताम्
आन्दिष्यन्
मध्यम
आन्दिष्यः
आन्दिष्यतम्
आन्दिष्यत
उत्तम
आन्दिष्यम्
आन्दिष्याव
आन्दिष्याम
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
आन्दिष्यत
आन्दिष्येताम्
आन्दिष्यन्त
मध्यम
आन्दिष्यथाः
आन्दिष्येथाम्
आन्दिष्यध्वम्
उत्तम
आन्दिष्ये
आन्दिष्यावहि
आन्दिष्यामहि
 


सनादि प्रत्यय

उपसर्ग