अनु + मन्द् धातुरूपे - मदिँ स्तुतिमोदमदस्वप्नकान्तिगतिषु - भ्वादिः - लोट् लकार
कर्तरि प्रयोग आत्मनेपद
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग आत्मनेपद
एक
द्वि
अनेक
प्रथम
अनुमन्दताम्
अनुमन्देताम्
अनुमन्दन्ताम्
मध्यम
अनुमन्दस्व
अनुमन्देथाम्
अनुमन्दध्वम्
उत्तम
अनुमन्दै
अनुमन्दावहै
अनुमन्दामहै
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
अनेक
प्रथम
अनुमन्द्यताम्
अनुमन्द्येताम्
अनुमन्द्यन्ताम्
मध्यम
अनुमन्द्यस्व
अनुमन्द्येथाम्
अनुमन्द्यध्वम्
उत्तम
अनुमन्द्यै
अनुमन्द्यावहै
अनुमन्द्यामहै
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग