अधि + रभ् धातुरूपे - रभँ राभस्ये - भ्वादिः - लट् लकार
कर्तरि प्रयोग आत्मनेपद
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्मणि प्रयोग आत्मनेपद
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
कर्तरि प्रयोग आत्मनेपद
एक
द्वि
अनेक
प्रथम
अधिरभते
अधिरभेते
अधिरभन्ते
मध्यम
अधिरभसे
अधिरभेथे
अधिरभध्वे
उत्तम
अधिरभे
अधिरभावहे
अधिरभामहे
कर्मणि प्रयोग आत्मनेपद
एक
द्वि
अनेक
प्रथम
अधिरभ्यते
अधिरभ्येते
अधिरभ्यन्ते
मध्यम
अधिरभ्यसे
अधिरभ्येथे
अधिरभ्यध्वे
उत्तम
अधिरभ्ये
अधिरभ्यावहे
अधिरभ्यामहे
सनादि प्रत्यय
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्ग
अनु + आङ्
अनु + सम्
अभि + आङ्
अभि + सम्
प्र + आङ्
प्रति + आङ्
प्रति + सम्
वि + अनु + आङ्
वि + आङ्
सम् + अनु + आङ्
सम् + आङ्
सम् + उप + आङ्