अधि + रभ् धातुरूपे - रभँ राभस्ये - भ्वादिः - लट् लकार


 
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अधिरभते
अधिरभेते
अधिरभन्ते
मध्यम
अधिरभसे
अधिरभेथे
अधिरभध्वे
उत्तम
अधिरभे
अधिरभावहे
अधिरभामहे
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अधिरभ्यते
अधिरभ्येते
अधिरभ्यन्ते
मध्यम
अधिरभ्यसे
अधिरभ्येथे
अधिरभ्यध्वे
उत्तम
अधिरभ्ये
अधिरभ्यावहे
अधिरभ्यामहे
 


सनादि प्रत्यय

उपसर्ग