ह्राद् + यङ् धातुरूपे - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - कर्तरि प्रयोग आशीर्लिङ लकार आत्मनेपद


 
 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
अनेक
प्रथम
जाह्रादिषीष्ट
जाह्रादिषीयास्ताम्
जाह्रादिषीरन्
मध्यम
जाह्रादिषीष्ठाः
जाह्रादिषीयास्थाम्
जाह्रादिषीध्वम्
उत्तम
जाह्रादिषीय
जाह्रादिषीवहि
जाह्रादिषीमहि