दा + यङ्लुक् + णिच् + सन् + णिच् धातुरूपे - दाप् लवने - अदादिः - कर्तरि प्रयोग लुट् लकार परस्मैपद


 
 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
अनेक
प्रथम
दादापयिषयिता
दादापयिषयितारौ
दादापयिषयितारः
मध्यम
दादापयिषयितासि
दादापयिषयितास्थः
दादापयिषयितास्थ
उत्तम
दादापयिषयितास्मि
दादापयिषयितास्वः
दादापयिषयितास्मः