अपि + लख् धातुरूपे - लखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोग लुट् लकार आत्मनेपद
प्रथम पुरुष
अपिलखिता
अपिलखितारौ
अपिलखितारः
मध्यम पुरुष
अपिलखितासे
अपिलखितासाथे
अपिलखिताध्वे
उत्तम पुरुष
अपिलखिताहे
अपिलखितास्वहे
अपिलखितास्महे
प्रथम
अपिलखिता
अपिलखितारौ
अपिलखितारः
मध्यम
अपिलखितासे
अपिलखितासाथे
अपिलखिताध्वे
उत्तम
अपिलखिताहे
अपिलखितास्वहे
अपिलखितास्महे