स्पन्द् - स्पदिँ किञ्चिच्चलने भ्वादिः शब्दाची तुलना - कर्तरि प्रयोग लङ् लकार आत्मनेपद


 
प्रथम पुरुष  एकवचन
अस्पन्दत
अवन्दत
अमोदत
और्दत
अमेदत
अक्रन्दत
अतुदत
अभिन्त / अभिन्त्त
प्रथम पुरुष  द्विवचन
अस्पन्देताम्
अवन्देताम्
अमोदेताम्
और्देताम्
अमेदेताम्
अक्रन्देताम्
अतुदेताम्
अभिन्दाताम्
प्रथम पुरुष  अनेकवचन
अस्पन्दन्त
अवन्दन्त
अमोदन्त
और्दन्त
अमेदन्त
अक्रन्दन्त
अतुदन्त
अभिन्दत
मध्यम पुरुष  एकवचन
अस्पन्दथाः
अवन्दथाः
अमोदथाः
और्दथाः
अमेदथाः
अक्रन्दथाः
अतुदथाः
अभिन्थाः / अभिन्त्थाः
मध्यम पुरुष  द्विवचन
अस्पन्देथाम्
अवन्देथाम्
अमोदेथाम्
और्देथाम्
अमेदेथाम्
अक्रन्देथाम्
अतुदेथाम्
अभिन्दाथाम्
मध्यम पुरुष  अनेकवचन
अस्पन्दध्वम्
अवन्दध्वम्
अमोदध्वम्
और्दध्वम्
अमेदध्वम्
अक्रन्दध्वम्
अतुदध्वम्
अभिन्ध्वम् / अभिन्द्ध्वम्
उत्तम पुरुष  एकवचन
अस्पन्दे
अवन्दे
अमोदे
और्दे
अमेदे
अक्रन्दे
अतुदे
अभिन्दि
उत्तम पुरुष  द्विवचन
अस्पन्दावहि
अवन्दावहि
अमोदावहि
और्दावहि
अमेदावहि
अक्रन्दावहि
अतुदावहि
अभिन्द्वहि
उत्तम पुरुष  अनेकवचन
अस्पन्दामहि
अवन्दामहि
अमोदामहि
और्दामहि
अमेदामहि
अक्रन्दामहि
अतुदामहि
अभिन्द्महि
प्रथम पुरुष  एकवचन
अभिन्त / अभिन्त्त
प्रथम पुरुष  द्विवचन
अमोदेताम्
अमेदेताम्
अतुदेताम्
अभिन्दाताम्
प्रथम पुरुष  अनेकवचन
अमोदन्त
अतुदन्त
मध्यम पुरुष  एकवचन
अमोदथाः
अतुदथाः
अभिन्थाः / अभिन्त्थाः
मध्यम पुरुष  द्विवचन
अमोदेथाम्
अमेदेथाम्
अतुदेथाम्
अभिन्दाथाम्
मध्यम पुरुष  अनेकवचन
अमोदध्वम्
अमेदध्वम्
अतुदध्वम्
अभिन्ध्वम् / अभिन्द्ध्वम्
उत्तम पुरुष  एकवचन
उत्तम पुरुष  द्विवचन
अमोदावहि
अमेदावहि
अतुदावहि
अभिन्द्वहि
उत्तम पुरुष  अनेकवचन
अमोदामहि
अमेदामहि
अतुदामहि
अभिन्द्महि