व्यच् - व्यचँ व्याजीकरणे तुदादिः शब्दाची तुलना - कर्तरि प्रयोग लङ् लकार परस्मैपद


 
प्रथम पुरुष  एकवचन
अविचत् / अविचद्
आञ्चत् / आञ्चद्
अपचत् / अपचद्
अवक् / अवग्
अविनक् / अविनग्
प्रथम पुरुष  द्विवचन
अविचताम्
आञ्चताम्
अपचताम्
अवक्ताम्
अविङ्क्ताम्
प्रथम पुरुष  अनेकवचन
अविचन्
आञ्चन्
अपचन्
अवचन्
अविञ्चन्
मध्यम पुरुष  एकवचन
अविचः
आञ्चः
अपचः
अवक् / अवग्
अविनक् / अविनग्
मध्यम पुरुष  द्विवचन
अविचतम्
आञ्चतम्
अपचतम्
अवक्तम्
अविङ्क्तम्
मध्यम पुरुष  अनेकवचन
अविचत
आञ्चत
अपचत
अवक्त
अविङ्क्त
उत्तम पुरुष  एकवचन
अविचम्
आञ्चम्
अपचम्
अवचम्
अविनचम्
उत्तम पुरुष  द्विवचन
अविचाव
आञ्चाव
अपचाव
अवच्व
अविञ्च्व
उत्तम पुरुष  अनेकवचन
अविचाम
आञ्चाम
अपचाम
अवच्म
अविञ्च्म
प्रथम पुरुष  एकवचन
अविचत् / अविचद्
आञ्चत् / आञ्चद्
अपचत् / अपचद्
अवक् / अवग्
अविनक् / अविनग्
प्रथम पुरुष  द्विवचन
अपचताम्
अवक्ताम्
अविङ्क्ताम्
प्रथम पुरुष  अनेकवचन
अपचन्
मध्यम पुरुष  एकवचन
अवक् / अवग्
अविनक् / अविनग्
मध्यम पुरुष  द्विवचन
अपचतम्
अविङ्क्तम्
मध्यम पुरुष  अनेकवचन
उत्तम पुरुष  एकवचन
अपचम्
उत्तम पुरुष  द्विवचन
अपचाव
उत्तम पुरुष  अनेकवचन
अपचाम