रु - रु शब्दे अदादिः शब्दाची तुलना - कर्तरि प्रयोग लङ् लकार परस्मैपद


 
प्रथम पुरुष  एकवचन
अरवीत् / अरवीद् / अरौत् / अरौद्
अजुहोत् / अजुहोद्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
अयुनात् / अयुनाद्
प्रथम पुरुष  द्विवचन
अरुवीताम् / अरुताम्
अजुहुताम्
असुनुताम्
अदुनुताम्
अयुनीताम्
प्रथम पुरुष  अनेकवचन
अरुवन्
अजुहवुः
असुन्वन्
अदुन्वन्
अयुनन्
मध्यम पुरुष  एकवचन
अरवीः / अरौः
अजुहोः
असुनोः
अदुनोः
अयुनाः
मध्यम पुरुष  द्विवचन
अरुवीतम् / अरुतम्
अजुहुतम्
असुनुतम्
अदुनुतम्
अयुनीतम्
मध्यम पुरुष  अनेकवचन
अरुवीत / अरुत
अजुहुत
असुनुत
अदुनुत
अयुनीत
उत्तम पुरुष  एकवचन
अरवम्
अजुहवम्
असुनवम्
अदुनवम्
अयुनाम्
उत्तम पुरुष  द्विवचन
अरुवीव / अरुव
अजुहुव
असुन्व / असुनुव
अदुन्व / अदुनुव
अयुनीव
उत्तम पुरुष  अनेकवचन
अरुवीम / अरुम
अजुहुम
असुन्म / असुनुम
अदुन्म / अदुनुम
अयुनीम
प्रथम पुरुष  एकवचन
अरवीत् / अरवीद् / अरौत् / अरौद्
अजुहोत् / अजुहोद्
असुनोत् / असुनोद्
अदुनोत् / अदुनोद्
अयुनात् / अयुनाद्
प्रथम पुरुष  द्विवचन
अरुवीताम् / अरुताम्
असुनुताम्
अदुनुताम्
अयुनीताम्
प्रथम पुरुष  अनेकवचन
अरुवन्
असुन्वन्
अदुन्वन्
अयुनन्
मध्यम पुरुष  एकवचन
अरवीः / अरौः
असुनोः
अदुनोः
अयुनाः
मध्यम पुरुष  द्विवचन
अरुवीतम् / अरुतम्
असुनुतम्
अदुनुतम्
अयुनीतम्
मध्यम पुरुष  अनेकवचन
अरुवीत / अरुत
असुनुत
अदुनुत
अयुनीत
उत्तम पुरुष  एकवचन
अरवम्
असुनवम्
अदुनवम्
अयुनाम्
उत्तम पुरुष  द्विवचन
अरुवीव / अरुव
असुन्व / असुनुव
अदुन्व / अदुनुव
अयुनीव
उत्तम पुरुष  अनेकवचन
अरुवीम / अरुम
असुन्म / असुनुम
अदुन्म / अदुनुम
अयुनीम