मुच् - मुचॢँ मोक्षणे मोचने तुदादिः शब्दाची तुलना - कर्तरि प्रयोग विधिलिङ् लकार आत्मनेपद


 
प्रथम पुरुष  एकवचन
मुञ्चेत
अञ्चेत
पचेत
विञ्चीत
प्रथम पुरुष  द्विवचन
मुञ्चेयाताम्
अञ्चेयाताम्
पचेयाताम्
विञ्चीयाताम्
प्रथम पुरुष  अनेकवचन
मुञ्चेरन्
अञ्चेरन्
पचेरन्
विञ्चीरन्
मध्यम पुरुष  एकवचन
मुञ्चेथाः
अञ्चेथाः
पचेथाः
विञ्चीथाः
मध्यम पुरुष  द्विवचन
मुञ्चेयाथाम्
अञ्चेयाथाम्
पचेयाथाम्
विञ्चीयाथाम्
मध्यम पुरुष  अनेकवचन
मुञ्चेध्वम्
अञ्चेध्वम्
पचेध्वम्
विञ्चीध्वम्
उत्तम पुरुष  एकवचन
मुञ्चेय
अञ्चेय
पचेय
विञ्चीय
उत्तम पुरुष  द्विवचन
मुञ्चेवहि
अञ्चेवहि
पचेवहि
विञ्चीवहि
उत्तम पुरुष  अनेकवचन
मुञ्चेमहि
अञ्चेमहि
पचेमहि
विञ्चीमहि
प्रथम पुरुष  एकवचन
प्रथम पुरुष  द्विवचन
मुञ्चेयाताम्
अञ्चेयाताम्
पचेयाताम्
विञ्चीयाताम्
प्रथम पुरुष  अनेकवचन
पचेरन्
विञ्चीरन्
मध्यम पुरुष  एकवचन
पचेथाः
विञ्चीथाः
मध्यम पुरुष  द्विवचन
मुञ्चेयाथाम्
अञ्चेयाथाम्
पचेयाथाम्
विञ्चीयाथाम्
मध्यम पुरुष  अनेकवचन
पचेध्वम्
विञ्चीध्वम्
उत्तम पुरुष  एकवचन
उत्तम पुरुष  द्विवचन
पचेवहि
विञ्चीवहि
उत्तम पुरुष  अनेकवचन
पचेमहि
विञ्चीमहि