ध्मा - ध्मा शब्दाग्निसंयोगयोः भ्वादिः शब्दाची तुलना - कर्तरि प्रयोग लोट् लकार परस्मैपद


 
प्रथम पुरुष  एकवचन
धमतात् / धमताद् / धमतु
वातात् / वाताद् / वातु
दत्तात् / दत्ताद् / ददातु
जिगीतात् / जिगीताद् / जिगातु
ज्ञपयतात् / ज्ञपयताद् / ज्ञपयतु / ज्ञापयतात् / ज्ञापयताद् / ज्ञापयतु
प्रथम पुरुष  द्विवचन
धमताम्
वाताम्
दत्ताम्
जिगीताम्
ज्ञपयताम् / ज्ञापयताम्
प्रथम पुरुष  अनेकवचन
धमन्तु
वान्तु
ददतु
जिगतु
ज्ञपयन्तु / ज्ञापयन्तु
मध्यम पुरुष  एकवचन
धमतात् / धमताद् / धम
वातात् / वाताद् / वाहि
दत्तात् / दत्ताद् / देहि
जिगीतात् / जिगीताद् / जिगीहि
ज्ञपयतात् / ज्ञपयताद् / ज्ञपय / ज्ञापयतात् / ज्ञापयताद् / ज्ञापय
मध्यम पुरुष  द्विवचन
धमतम्
वातम्
दत्तम्
जिगीतम्
ज्ञपयतम् / ज्ञापयतम्
मध्यम पुरुष  अनेकवचन
धमत
वात
दत्त
जिगीत
ज्ञपयत / ज्ञापयत
उत्तम पुरुष  एकवचन
धमानि
वानि
ददानि
जिगानि
ज्ञपयानि / ज्ञापयानि
उत्तम पुरुष  द्विवचन
धमाव
वाव
ददाव
जिगाव
ज्ञपयाव / ज्ञापयाव
उत्तम पुरुष  अनेकवचन
धमाम
वाम
ददाम
जिगाम
ज्ञपयाम / ज्ञापयाम
प्रथम पुरुष  एकवचन
धमतात् / धमताद् / धमतु
वातात् / वाताद् / वातु
दत्तात् / दत्ताद् / ददातु
जिगीतात् / जिगीताद् / जिगातु
ज्ञपयतात् / ज्ञपयताद् / ज्ञपयतु / ज्ञापयतात् / ज्ञापयताद् / ज्ञापयतु
प्रथम पुरुष  द्विवचन
दत्ताम्
जिगीताम्
ज्ञपयताम् / ज्ञापयताम्
प्रथम पुरुष  अनेकवचन
ज्ञपयन्तु / ज्ञापयन्तु
मध्यम पुरुष  एकवचन
धमतात् / धमताद् / धम
वातात् / वाताद् / वाहि
दत्तात् / दत्ताद् / देहि
जिगीतात् / जिगीताद् / जिगीहि
ज्ञपयतात् / ज्ञपयताद् / ज्ञपय / ज्ञापयतात् / ज्ञापयताद् / ज्ञापय
मध्यम पुरुष  द्विवचन
दत्तम्
जिगीतम्
ज्ञपयतम् / ज्ञापयतम्
मध्यम पुरुष  अनेकवचन
ज्ञपयत / ज्ञापयत
उत्तम पुरुष  एकवचन
ददानि
जिगानि
ज्ञपयानि / ज्ञापयानि
उत्तम पुरुष  द्विवचन
ज्ञपयाव / ज्ञापयाव
उत्तम पुरुष  अनेकवचन
ज्ञपयाम / ज्ञापयाम