दल् - दलँ विदारणे मित् इति भोजः १९२९ चुरादिः शब्दाची तुलना - कर्तरि प्रयोग लट् लकार आत्मनेपद


 
प्रथम पुरुष  एकवचन
दलयते / दालयते / दलते
प्रथम पुरुष  द्विवचन
दलयेते / दालयेते / दलेते
प्रथम पुरुष  अनेकवचन
दलयन्ते / दालयन्ते / दलन्ते
मध्यम पुरुष  एकवचन
दलयसे / दालयसे / दलसे
मध्यम पुरुष  द्विवचन
दलयेथे / दालयेथे / दलेथे
मध्यम पुरुष  अनेकवचन
दलयध्वे / दालयध्वे / दलध्वे
उत्तम पुरुष  एकवचन
दलये / दालये / दले
उत्तम पुरुष  द्विवचन
दलयावहे / दालयावहे / दलावहे
उत्तम पुरुष  अनेकवचन
दलयामहे / दालयामहे / दलामहे
प्रथम पुरुष  एकवचन
दलयते / दालयते / दलते
प्रथम पुरुष  द्विवचन
दलयेते / दालयेते / दलेते
प्रथम पुरुष  अनेकवचन
दलयन्ते / दालयन्ते / दलन्ते
मध्यम पुरुष  एकवचन
दलयसे / दालयसे / दलसे
मध्यम पुरुष  द्विवचन
दलयेथे / दालयेथे / दलेथे
मध्यम पुरुष  अनेकवचन
दलयध्वे / दालयध्वे / दलध्वे
उत्तम पुरुष  एकवचन
दलये / दालये / दले
उत्तम पुरुष  द्विवचन
दलयावहे / दालयावहे / दलावहे
उत्तम पुरुष  अनेकवचन
दलयामहे / दालयामहे / दलामहे