दल् - दलँ विदारणे मित् इति भोजः १९२९ चुरादिः शब्दाची तुलना - कर्तरि प्रयोग लङ् लकार आत्मनेपद


 
प्रथम पुरुष  एकवचन
अदलयत / अदालयत / अदलत
प्रथम पुरुष  द्विवचन
अदलयेताम् / अदालयेताम् / अदलेताम्
प्रथम पुरुष  अनेकवचन
अदलयन्त / अदालयन्त / अदलन्त
मध्यम पुरुष  एकवचन
अदलयथाः / अदालयथाः / अदलथाः
मध्यम पुरुष  द्विवचन
अदलयेथाम् / अदालयेथाम् / अदलेथाम्
मध्यम पुरुष  अनेकवचन
अदलयध्वम् / अदालयध्वम् / अदलध्वम्
उत्तम पुरुष  एकवचन
अदलये / अदालये / अदले
उत्तम पुरुष  द्विवचन
अदलयावहि / अदालयावहि / अदलावहि
उत्तम पुरुष  अनेकवचन
अदलयामहि / अदालयामहि / अदलामहि
प्रथम पुरुष  एकवचन
अदलयत / अदालयत / अदलत
प्रथम पुरुष  द्विवचन
अदलयेताम् / अदालयेताम् / अदलेताम्
प्रथम पुरुष  अनेकवचन
अदलयन्त / अदालयन्त / अदलन्त
मध्यम पुरुष  एकवचन
अदलयथाः / अदालयथाः / अदलथाः
मध्यम पुरुष  द्विवचन
अदलयेथाम् / अदालयेथाम् / अदलेथाम्
मध्यम पुरुष  अनेकवचन
अदलयध्वम् / अदालयध्वम् / अदलध्वम्
उत्तम पुरुष  एकवचन
अदलये / अदालये / अदले
उत्तम पुरुष  द्विवचन
अदलयावहि / अदालयावहि / अदलावहि
उत्तम पुरुष  अनेकवचन
अदलयामहि / अदालयामहि / अदलामहि