कर्ज् - कर्जँ व्यथने भ्वादिः शब्दाची तुलना - कर्तरि प्रयोग लोट् लकार परस्मैपद


 
प्रथम पुरुष  एकवचन
कर्जतात् / कर्जताद् / कर्जतु
युङ्क्तात् / युङ्क्ताद् / युनक्तु
भङ्क्तात् / भङ्क्ताद् / भनक्तु
प्रथम पुरुष  द्विवचन
कर्जताम्
युङ्क्ताम्
भङ्क्ताम्
प्रथम पुरुष  अनेकवचन
कर्जन्तु
युञ्जन्तु
भञ्जन्तु
मध्यम पुरुष  एकवचन
कर्जतात् / कर्जताद् / कर्ज
युङ्क्तात् / युङ्क्ताद् / युङ्ग्धि
भङ्क्तात् / भङ्क्ताद् / भङ्ग्धि
मध्यम पुरुष  द्विवचन
कर्जतम्
युङ्क्तम्
भङ्क्तम्
मध्यम पुरुष  अनेकवचन
कर्जत
युङ्क्त
भङ्क्त
उत्तम पुरुष  एकवचन
कर्जानि
युनजानि
भनजानि
उत्तम पुरुष  द्विवचन
कर्जाव
युनजाव
भनजाव
उत्तम पुरुष  अनेकवचन
कर्जाम
युनजाम
भनजाम
प्रथम पुरुष  एकवचन
कर्जतात् / कर्जताद् / कर्जतु
युङ्क्तात् / युङ्क्ताद् / युनक्तु
भङ्क्तात् / भङ्क्ताद् / भनक्तु
प्रथम पुरुष  द्विवचन
कर्जताम्
युङ्क्ताम्
भङ्क्ताम्
प्रथम पुरुष  अनेकवचन
कर्जन्तु
युञ्जन्तु
मध्यम पुरुष  एकवचन
कर्जतात् / कर्जताद् / कर्ज
युङ्क्तात् / युङ्क्ताद् / युङ्ग्धि
भङ्क्तात् / भङ्क्ताद् / भङ्ग्धि
मध्यम पुरुष  द्विवचन
युङ्क्तम्
मध्यम पुरुष  अनेकवचन
युङ्क्त
उत्तम पुरुष  एकवचन
युनजानि
उत्तम पुरुष  द्विवचन
युनजाव
उत्तम पुरुष  अनेकवचन
युनजाम