अव + नन्द् - टुनदिँ - समृद्धौ भ्वादिः शब्दाच्या विविध काळांची आणि अर्थांची तुलना
प्रथम एकवचन
अवनन्दति
अवनन्द्यते
अवननन्द
अवननन्दे
अवनन्दिता
अवनन्दिता
अवनन्दिष्यति
अवनन्दिष्यते
अवनन्दतात् / अवनन्दताद् / अवनन्दतु
अवनन्द्यताम्
अवानन्दत् / अवानन्दद्
अवानन्द्यत
अवनन्देत् / अवनन्देद्
अवनन्द्येत
अवनन्द्यात् / अवनन्द्याद्
अवनन्दिषीष्ट
अवानन्दीत् / अवानन्दीद्
अवानन्दि
अवानन्दिष्यत् / अवानन्दिष्यद्
अवानन्दिष्यत
प्रथम द्विवचन
अवनन्दतः
अवनन्द्येते
अवननन्दतुः
अवननन्दाते
अवनन्दितारौ
अवनन्दितारौ
अवनन्दिष्यतः
अवनन्दिष्येते
अवनन्दताम्
अवनन्द्येताम्
अवानन्दताम्
अवानन्द्येताम्
अवनन्देताम्
अवनन्द्येयाताम्
अवनन्द्यास्ताम्
अवनन्दिषीयास्ताम्
अवानन्दिष्टाम्
अवानन्दिषाताम्
अवानन्दिष्यताम्
अवानन्दिष्येताम्
प्रथम अनेकवचन
अवनन्दन्ति
अवनन्द्यन्ते
अवननन्दुः
अवननन्दिरे
अवनन्दितारः
अवनन्दितारः
अवनन्दिष्यन्ति
अवनन्दिष्यन्ते
अवनन्दन्तु
अवनन्द्यन्ताम्
अवानन्दन्
अवानन्द्यन्त
अवनन्देयुः
अवनन्द्येरन्
अवनन्द्यासुः
अवनन्दिषीरन्
अवानन्दिषुः
अवानन्दिषत
अवानन्दिष्यन्
अवानन्दिष्यन्त
मध्यम एकवचन
अवनन्दसि
अवनन्द्यसे
अवननन्दिथ
अवननन्दिषे
अवनन्दितासि
अवनन्दितासे
अवनन्दिष्यसि
अवनन्दिष्यसे
अवनन्दतात् / अवनन्दताद् / अवनन्द
अवनन्द्यस्व
अवानन्दः
अवानन्द्यथाः
अवनन्देः
अवनन्द्येथाः
अवनन्द्याः
अवनन्दिषीष्ठाः
अवानन्दीः
अवानन्दिष्ठाः
अवानन्दिष्यः
अवानन्दिष्यथाः
मध्यम द्विवचन
अवनन्दथः
अवनन्द्येथे
अवननन्दथुः
अवननन्दाथे
अवनन्दितास्थः
अवनन्दितासाथे
अवनन्दिष्यथः
अवनन्दिष्येथे
अवनन्दतम्
अवनन्द्येथाम्
अवानन्दतम्
अवानन्द्येथाम्
अवनन्देतम्
अवनन्द्येयाथाम्
अवनन्द्यास्तम्
अवनन्दिषीयास्थाम्
अवानन्दिष्टम्
अवानन्दिषाथाम्
अवानन्दिष्यतम्
अवानन्दिष्येथाम्
मध्यम अनेकवचन
अवनन्दथ
अवनन्द्यध्वे
अवननन्द
अवननन्दिध्वे
अवनन्दितास्थ
अवनन्दिताध्वे
अवनन्दिष्यथ
अवनन्दिष्यध्वे
अवनन्दत
अवनन्द्यध्वम्
अवानन्दत
अवानन्द्यध्वम्
अवनन्देत
अवनन्द्येध्वम्
अवनन्द्यास्त
अवनन्दिषीध्वम्
अवानन्दिष्ट
अवानन्दिढ्वम्
अवानन्दिष्यत
अवानन्दिष्यध्वम्
उत्तम एकवचन
अवनन्दामि
अवनन्द्ये
अवननन्द
अवननन्दे
अवनन्दितास्मि
अवनन्दिताहे
अवनन्दिष्यामि
अवनन्दिष्ये
अवनन्दानि
अवनन्द्यै
अवानन्दम्
अवानन्द्ये
अवनन्देयम्
अवनन्द्येय
अवनन्द्यासम्
अवनन्दिषीय
अवानन्दिषम्
अवानन्दिषि
अवानन्दिष्यम्
अवानन्दिष्ये
उत्तम द्विवचन
अवनन्दावः
अवनन्द्यावहे
अवननन्दिव
अवननन्दिवहे
अवनन्दितास्वः
अवनन्दितास्वहे
अवनन्दिष्यावः
अवनन्दिष्यावहे
अवनन्दाव
अवनन्द्यावहै
अवानन्दाव
अवानन्द्यावहि
अवनन्देव
अवनन्द्येवहि
अवनन्द्यास्व
अवनन्दिषीवहि
अवानन्दिष्व
अवानन्दिष्वहि
अवानन्दिष्याव
अवानन्दिष्यावहि
उत्तम अनेकवचन
अवनन्दामः
अवनन्द्यामहे
अवननन्दिम
अवननन्दिमहे
अवनन्दितास्मः
अवनन्दितास्महे
अवनन्दिष्यामः
अवनन्दिष्यामहे
अवनन्दाम
अवनन्द्यामहै
अवानन्दाम
अवानन्द्यामहि
अवनन्देम
अवनन्द्येमहि
अवनन्द्यास्म
अवनन्दिषीमहि
अवानन्दिष्म
अवानन्दिष्महि
अवानन्दिष्याम
अवानन्दिष्यामहि
प्रथम पुरुष एकवचन
अवनन्दति
अवनन्द्यते
अवननन्द
अवननन्दे
अवनन्दिता
अवनन्दिता
अवनन्दिष्यति
अवनन्दिष्यते
अवनन्दतात् / अवनन्दताद् / अवनन्दतु
अवनन्द्यताम्
अवानन्दत् / अवानन्दद्
अवानन्द्यत
अवनन्देत् / अवनन्देद्
अवनन्द्येत
अवनन्द्यात् / अवनन्द्याद्
अवनन्दिषीष्ट
अवानन्दीत् / अवानन्दीद्
अवानन्दि
अवानन्दिष्यत् / अवानन्दिष्यद्
अवानन्दिष्यत
प्रथमा द्विवचन
अवनन्दतः
अवनन्द्येते
अवननन्दतुः
अवननन्दाते
अवनन्दितारौ
अवनन्दितारौ
अवनन्दिष्यतः
अवनन्दिष्येते
अवनन्दताम्
अवनन्द्येताम्
अवानन्दताम्
अवानन्द्येताम्
अवनन्देताम्
अवनन्द्येयाताम्
अवनन्द्यास्ताम्
अवनन्दिषीयास्ताम्
अवानन्दिष्टाम्
अवानन्दिषाताम्
अवानन्दिष्यताम्
अवानन्दिष्येताम्
प्रथमा अनेकवचन
अवनन्दन्ति
अवनन्द्यन्ते
अवननन्दुः
अवननन्दिरे
अवनन्दितारः
अवनन्दितारः
अवनन्दिष्यन्ति
अवनन्दिष्यन्ते
अवनन्दन्तु
अवनन्द्यन्ताम्
अवानन्दन्
अवानन्द्यन्त
अवनन्देयुः
अवनन्द्येरन्
अवनन्द्यासुः
अवनन्दिषीरन्
अवानन्दिषुः
अवानन्दिषत
अवानन्दिष्यन्
अवानन्दिष्यन्त
मध्यम पुरुष एकवचन
अवनन्दसि
अवनन्द्यसे
अवननन्दिथ
अवननन्दिषे
अवनन्दितासि
अवनन्दितासे
अवनन्दिष्यसि
अवनन्दिष्यसे
अवनन्दतात् / अवनन्दताद् / अवनन्द
अवनन्द्यस्व
अवानन्दः
अवानन्द्यथाः
अवनन्देः
अवनन्द्येथाः
अवनन्द्याः
अवनन्दिषीष्ठाः
अवानन्दीः
अवानन्दिष्ठाः
अवानन्दिष्यः
अवानन्दिष्यथाः
मध्यम पुरुष द्विवचन
अवनन्दथः
अवनन्द्येथे
अवननन्दथुः
अवननन्दाथे
अवनन्दितास्थः
अवनन्दितासाथे
अवनन्दिष्यथः
अवनन्दिष्येथे
अवनन्दतम्
अवनन्द्येथाम्
अवानन्दतम्
अवानन्द्येथाम्
अवनन्देतम्
अवनन्द्येयाथाम्
अवनन्द्यास्तम्
अवनन्दिषीयास्थाम्
अवानन्दिष्टम्
अवानन्दिषाथाम्
अवानन्दिष्यतम्
अवानन्दिष्येथाम्
मध्यम पुरुष अनेकवचन
अवनन्दथ
अवनन्द्यध्वे
अवननन्द
अवननन्दिध्वे
अवनन्दितास्थ
अवनन्दिताध्वे
अवनन्दिष्यथ
अवनन्दिष्यध्वे
अवनन्दत
अवनन्द्यध्वम्
अवानन्दत
अवानन्द्यध्वम्
अवनन्देत
अवनन्द्येध्वम्
अवनन्द्यास्त
अवनन्दिषीध्वम्
अवानन्दिष्ट
अवानन्दिढ्वम्
अवानन्दिष्यत
अवानन्दिष्यध्वम्
उत्तम पुरुष एकवचन
अवनन्दामि
अवनन्द्ये
अवननन्द
अवननन्दे
अवनन्दितास्मि
अवनन्दिताहे
अवनन्दिष्यामि
अवनन्दिष्ये
अवनन्दानि
अवनन्द्यै
अवानन्दम्
अवानन्द्ये
अवनन्देयम्
अवनन्द्येय
अवनन्द्यासम्
अवनन्दिषीय
अवानन्दिषम्
अवानन्दिषि
अवानन्दिष्यम्
अवानन्दिष्ये
उत्तम पुरुष द्विवचन
अवनन्दावः
अवनन्द्यावहे
अवननन्दिव
अवननन्दिवहे
अवनन्दितास्वः
अवनन्दितास्वहे
अवनन्दिष्यावः
अवनन्दिष्यावहे
अवनन्दाव
अवनन्द्यावहै
अवानन्दाव
अवानन्द्यावहि
अवनन्देव
अवनन्द्येवहि
अवनन्द्यास्व
अवनन्दिषीवहि
अवानन्दिष्व
अवानन्दिष्वहि
अवानन्दिष्याव
अवानन्दिष्यावहि
उत्तम पुरुष अनेकवचन
अवनन्दामः
अवनन्द्यामहे
अवननन्दिम
अवननन्दिमहे
अवनन्दितास्मः
अवनन्दितास्महे
अवनन्दिष्यामः
अवनन्दिष्यामहे
अवनन्दाम
अवनन्द्यामहै
अवानन्दाम
अवानन्द्यामहि
अवनन्देम
अवनन्द्येमहि
अवनन्द्यास्म
अवनन्दिषीमहि
अवानन्दिष्म
अवानन्दिष्महि
अवानन्दिष्याम
अवानन्दिष्यामहि