परि + निन्द् - णिदिँ - कुत्सायाम् भ्वादिः शब्दाच्या विविध काळांची आणि अर्थांची तुलना
प्रथम एकवचन
परिणिन्दति / परिनिन्दति
परिणिन्द्यते / परिनिन्द्यते
परिणिनिन्द / परिनिनिन्द
परिणिनिन्दे / परिनिनिन्दे
परिणिन्दिता / परिनिन्दिता
परिणिन्दिता / परिनिन्दिता
परिणिन्दिष्यति / परिनिन्दिष्यति
परिणिन्दिष्यते / परिनिन्दिष्यते
परिणिन्दतात् / परिणिन्दताद् / परिनिन्दतात् / परिनिन्दताद् / परिणिन्दतु / परिनिन्दतु
परिणिन्द्यताम् / परिनिन्द्यताम्
पर्यनिन्दत् / पर्यनिन्दद्
पर्यनिन्द्यत
परिणिन्देत् / परिणिन्देद् / परिनिन्देत् / परिनिन्देद्
परिणिन्द्येत / परिनिन्द्येत
परिणिन्द्यात् / परिणिन्द्याद् / परिनिन्द्यात् / परिनिन्द्याद्
परिणिन्दिषीष्ट / परिनिन्दिषीष्ट
पर्यनिन्दीत् / पर्यनिन्दीद्
पर्यनिन्दि
पर्यनिन्दिष्यत् / पर्यनिन्दिष्यद्
पर्यनिन्दिष्यत
प्रथम द्विवचन
परिणिन्दतः / परिनिन्दतः
परिणिन्द्येते / परिनिन्द्येते
परिणिनिन्दतुः / परिनिनिन्दतुः
परिणिनिन्दाते / परिनिनिन्दाते
परिणिन्दितारौ / परिनिन्दितारौ
परिणिन्दितारौ / परिनिन्दितारौ
परिणिन्दिष्यतः / परिनिन्दिष्यतः
परिणिन्दिष्येते / परिनिन्दिष्येते
परिणिन्दताम् / परिनिन्दताम्
परिणिन्द्येताम् / परिनिन्द्येताम्
पर्यनिन्दताम्
पर्यनिन्द्येताम्
परिणिन्देताम् / परिनिन्देताम्
परिणिन्द्येयाताम् / परिनिन्द्येयाताम्
परिणिन्द्यास्ताम् / परिनिन्द्यास्ताम्
परिणिन्दिषीयास्ताम् / परिनिन्दिषीयास्ताम्
पर्यनिन्दिष्टाम्
पर्यनिन्दिषाताम्
पर्यनिन्दिष्यताम्
पर्यनिन्दिष्येताम्
प्रथम अनेकवचन
परिणिन्दन्ति / परिनिन्दन्ति
परिणिन्द्यन्ते / परिनिन्द्यन्ते
परिणिनिन्दुः / परिनिनिन्दुः
परिणिनिन्दिरे / परिनिनिन्दिरे
परिणिन्दितारः / परिनिन्दितारः
परिणिन्दितारः / परिनिन्दितारः
परिणिन्दिष्यन्ति / परिनिन्दिष्यन्ति
परिणिन्दिष्यन्ते / परिनिन्दिष्यन्ते
परिणिन्दन्तु / परिनिन्दन्तु
परिणिन्द्यन्ताम् / परिनिन्द्यन्ताम्
पर्यनिन्दन्
पर्यनिन्द्यन्त
परिणिन्देयुः / परिनिन्देयुः
परिणिन्द्येरन् / परिनिन्द्येरन्
परिणिन्द्यासुः / परिनिन्द्यासुः
परिणिन्दिषीरन् / परिनिन्दिषीरन्
पर्यनिन्दिषुः
पर्यनिन्दिषत
पर्यनिन्दिष्यन्
पर्यनिन्दिष्यन्त
मध्यम एकवचन
परिणिन्दसि / परिनिन्दसि
परिणिन्द्यसे / परिनिन्द्यसे
परिणिनिन्दिथ / परिनिनिन्दिथ
परिणिनिन्दिषे / परिनिनिन्दिषे
परिणिन्दितासि / परिनिन्दितासि
परिणिन्दितासे / परिनिन्दितासे
परिणिन्दिष्यसि / परिनिन्दिष्यसि
परिणिन्दिष्यसे / परिनिन्दिष्यसे
परिणिन्दतात् / परिणिन्दताद् / परिनिन्दतात् / परिनिन्दताद् / परिणिन्द / परिनिन्द
परिणिन्द्यस्व / परिनिन्द्यस्व
पर्यनिन्दः
पर्यनिन्द्यथाः
परिणिन्देः / परिनिन्देः
परिणिन्द्येथाः / परिनिन्द्येथाः
परिणिन्द्याः / परिनिन्द्याः
परिणिन्दिषीष्ठाः / परिनिन्दिषीष्ठाः
पर्यनिन्दीः
पर्यनिन्दिष्ठाः
पर्यनिन्दिष्यः
पर्यनिन्दिष्यथाः
मध्यम द्विवचन
परिणिन्दथः / परिनिन्दथः
परिणिन्द्येथे / परिनिन्द्येथे
परिणिनिन्दथुः / परिनिनिन्दथुः
परिणिनिन्दाथे / परिनिनिन्दाथे
परिणिन्दितास्थः / परिनिन्दितास्थः
परिणिन्दितासाथे / परिनिन्दितासाथे
परिणिन्दिष्यथः / परिनिन्दिष्यथः
परिणिन्दिष्येथे / परिनिन्दिष्येथे
परिणिन्दतम् / परिनिन्दतम्
परिणिन्द्येथाम् / परिनिन्द्येथाम्
पर्यनिन्दतम्
पर्यनिन्द्येथाम्
परिणिन्देतम् / परिनिन्देतम्
परिणिन्द्येयाथाम् / परिनिन्द्येयाथाम्
परिणिन्द्यास्तम् / परिनिन्द्यास्तम्
परिणिन्दिषीयास्थाम् / परिनिन्दिषीयास्थाम्
पर्यनिन्दिष्टम्
पर्यनिन्दिषाथाम्
पर्यनिन्दिष्यतम्
पर्यनिन्दिष्येथाम्
मध्यम अनेकवचन
परिणिन्दथ / परिनिन्दथ
परिणिन्द्यध्वे / परिनिन्द्यध्वे
परिणिनिन्द / परिनिनिन्द
परिणिनिन्दिध्वे / परिनिनिन्दिध्वे
परिणिन्दितास्थ / परिनिन्दितास्थ
परिणिन्दिताध्वे / परिनिन्दिताध्वे
परिणिन्दिष्यथ / परिनिन्दिष्यथ
परिणिन्दिष्यध्वे / परिनिन्दिष्यध्वे
परिणिन्दत / परिनिन्दत
परिणिन्द्यध्वम् / परिनिन्द्यध्वम्
पर्यनिन्दत
पर्यनिन्द्यध्वम्
परिणिन्देत / परिनिन्देत
परिणिन्द्येध्वम् / परिनिन्द्येध्वम्
परिणिन्द्यास्त / परिनिन्द्यास्त
परिणिन्दिषीध्वम् / परिनिन्दिषीध्वम्
पर्यनिन्दिष्ट
पर्यनिन्दिढ्वम्
पर्यनिन्दिष्यत
पर्यनिन्दिष्यध्वम्
उत्तम एकवचन
परिणिन्दामि / परिनिन्दामि
परिणिन्द्ये / परिनिन्द्ये
परिणिनिन्द / परिनिनिन्द
परिणिनिन्दे / परिनिनिन्दे
परिणिन्दितास्मि / परिनिन्दितास्मि
परिणिन्दिताहे / परिनिन्दिताहे
परिणिन्दिष्यामि / परिनिन्दिष्यामि
परिणिन्दिष्ये / परिनिन्दिष्ये
परिणिन्दानि / परिनिन्दानि
परिणिन्द्यै / परिनिन्द्यै
पर्यनिन्दम्
पर्यनिन्द्ये
परिणिन्देयम् / परिनिन्देयम्
परिणिन्द्येय / परिनिन्द्येय
परिणिन्द्यासम् / परिनिन्द्यासम्
परिणिन्दिषीय / परिनिन्दिषीय
पर्यनिन्दिषम्
पर्यनिन्दिषि
पर्यनिन्दिष्यम्
पर्यनिन्दिष्ये
उत्तम द्विवचन
परिणिन्दावः / परिनिन्दावः
परिणिन्द्यावहे / परिनिन्द्यावहे
परिणिनिन्दिव / परिनिनिन्दिव
परिणिनिन्दिवहे / परिनिनिन्दिवहे
परिणिन्दितास्वः / परिनिन्दितास्वः
परिणिन्दितास्वहे / परिनिन्दितास्वहे
परिणिन्दिष्यावः / परिनिन्दिष्यावः
परिणिन्दिष्यावहे / परिनिन्दिष्यावहे
परिणिन्दाव / परिनिन्दाव
परिणिन्द्यावहै / परिनिन्द्यावहै
पर्यनिन्दाव
पर्यनिन्द्यावहि
परिणिन्देव / परिनिन्देव
परिणिन्द्येवहि / परिनिन्द्येवहि
परिणिन्द्यास्व / परिनिन्द्यास्व
परिणिन्दिषीवहि / परिनिन्दिषीवहि
पर्यनिन्दिष्व
पर्यनिन्दिष्वहि
पर्यनिन्दिष्याव
पर्यनिन्दिष्यावहि
उत्तम अनेकवचन
परिणिन्दामः / परिनिन्दामः
परिणिन्द्यामहे / परिनिन्द्यामहे
परिणिनिन्दिम / परिनिनिन्दिम
परिणिनिन्दिमहे / परिनिनिन्दिमहे
परिणिन्दितास्मः / परिनिन्दितास्मः
परिणिन्दितास्महे / परिनिन्दितास्महे
परिणिन्दिष्यामः / परिनिन्दिष्यामः
परिणिन्दिष्यामहे / परिनिन्दिष्यामहे
परिणिन्दाम / परिनिन्दाम
परिणिन्द्यामहै / परिनिन्द्यामहै
पर्यनिन्दाम
पर्यनिन्द्यामहि
परिणिन्देम / परिनिन्देम
परिणिन्द्येमहि / परिनिन्द्येमहि
परिणिन्द्यास्म / परिनिन्द्यास्म
परिणिन्दिषीमहि / परिनिन्दिषीमहि
पर्यनिन्दिष्म
पर्यनिन्दिष्महि
पर्यनिन्दिष्याम
पर्यनिन्दिष्यामहि
प्रथम पुरुष एकवचन
परिणिन्दति / परिनिन्दति
परिणिन्द्यते / परिनिन्द्यते
परिणिनिन्द / परिनिनिन्द
परिणिनिन्दे / परिनिनिन्दे
परिणिन्दिता / परिनिन्दिता
परिणिन्दिता / परिनिन्दिता
परिणिन्दिष्यति / परिनिन्दिष्यति
परिणिन्दिष्यते / परिनिन्दिष्यते
परिणिन्दतात् / परिणिन्दताद् / परिनिन्दतात् / परिनिन्दताद् / परिणिन्दतु / परिनिन्दतु
परिणिन्द्यताम् / परिनिन्द्यताम्
पर्यनिन्दत् / पर्यनिन्दद्
पर्यनिन्द्यत
परिणिन्देत् / परिणिन्देद् / परिनिन्देत् / परिनिन्देद्
परिणिन्द्येत / परिनिन्द्येत
परिणिन्द्यात् / परिणिन्द्याद् / परिनिन्द्यात् / परिनिन्द्याद्
परिणिन्दिषीष्ट / परिनिन्दिषीष्ट
पर्यनिन्दीत् / पर्यनिन्दीद्
पर्यनिन्दि
पर्यनिन्दिष्यत् / पर्यनिन्दिष्यद्
पर्यनिन्दिष्यत
प्रथमा द्विवचन
परिणिन्दतः / परिनिन्दतः
परिणिन्द्येते / परिनिन्द्येते
परिणिनिन्दतुः / परिनिनिन्दतुः
परिणिनिन्दाते / परिनिनिन्दाते
परिणिन्दितारौ / परिनिन्दितारौ
परिणिन्दितारौ / परिनिन्दितारौ
परिणिन्दिष्यतः / परिनिन्दिष्यतः
परिणिन्दिष्येते / परिनिन्दिष्येते
परिणिन्दताम् / परिनिन्दताम्
परिणिन्द्येताम् / परिनिन्द्येताम्
पर्यनिन्दताम्
पर्यनिन्द्येताम्
परिणिन्देताम् / परिनिन्देताम्
परिणिन्द्येयाताम् / परिनिन्द्येयाताम्
परिणिन्द्यास्ताम् / परिनिन्द्यास्ताम्
परिणिन्दिषीयास्ताम् / परिनिन्दिषीयास्ताम्
पर्यनिन्दिष्टाम्
पर्यनिन्दिषाताम्
पर्यनिन्दिष्यताम्
पर्यनिन्दिष्येताम्
प्रथमा अनेकवचन
परिणिन्दन्ति / परिनिन्दन्ति
परिणिन्द्यन्ते / परिनिन्द्यन्ते
परिणिनिन्दुः / परिनिनिन्दुः
परिणिनिन्दिरे / परिनिनिन्दिरे
परिणिन्दितारः / परिनिन्दितारः
परिणिन्दितारः / परिनिन्दितारः
परिणिन्दिष्यन्ति / परिनिन्दिष्यन्ति
परिणिन्दिष्यन्ते / परिनिन्दिष्यन्ते
परिणिन्दन्तु / परिनिन्दन्तु
परिणिन्द्यन्ताम् / परिनिन्द्यन्ताम्
पर्यनिन्दन्
पर्यनिन्द्यन्त
परिणिन्देयुः / परिनिन्देयुः
परिणिन्द्येरन् / परिनिन्द्येरन्
परिणिन्द्यासुः / परिनिन्द्यासुः
परिणिन्दिषीरन् / परिनिन्दिषीरन्
पर्यनिन्दिषुः
पर्यनिन्दिषत
पर्यनिन्दिष्यन्
पर्यनिन्दिष्यन्त
मध्यम पुरुष एकवचन
परिणिन्दसि / परिनिन्दसि
परिणिन्द्यसे / परिनिन्द्यसे
परिणिनिन्दिथ / परिनिनिन्दिथ
परिणिनिन्दिषे / परिनिनिन्दिषे
परिणिन्दितासि / परिनिन्दितासि
परिणिन्दितासे / परिनिन्दितासे
परिणिन्दिष्यसि / परिनिन्दिष्यसि
परिणिन्दिष्यसे / परिनिन्दिष्यसे
परिणिन्दतात् / परिणिन्दताद् / परिनिन्दतात् / परिनिन्दताद् / परिणिन्द / परिनिन्द
परिणिन्द्यस्व / परिनिन्द्यस्व
पर्यनिन्दः
पर्यनिन्द्यथाः
परिणिन्देः / परिनिन्देः
परिणिन्द्येथाः / परिनिन्द्येथाः
परिणिन्द्याः / परिनिन्द्याः
परिणिन्दिषीष्ठाः / परिनिन्दिषीष्ठाः
पर्यनिन्दीः
पर्यनिन्दिष्ठाः
पर्यनिन्दिष्यः
पर्यनिन्दिष्यथाः
मध्यम पुरुष द्विवचन
परिणिन्दथः / परिनिन्दथः
परिणिन्द्येथे / परिनिन्द्येथे
परिणिनिन्दथुः / परिनिनिन्दथुः
परिणिनिन्दाथे / परिनिनिन्दाथे
परिणिन्दितास्थः / परिनिन्दितास्थः
परिणिन्दितासाथे / परिनिन्दितासाथे
परिणिन्दिष्यथः / परिनिन्दिष्यथः
परिणिन्दिष्येथे / परिनिन्दिष्येथे
परिणिन्दतम् / परिनिन्दतम्
परिणिन्द्येथाम् / परिनिन्द्येथाम्
पर्यनिन्दतम्
पर्यनिन्द्येथाम्
परिणिन्देतम् / परिनिन्देतम्
परिणिन्द्येयाथाम् / परिनिन्द्येयाथाम्
परिणिन्द्यास्तम् / परिनिन्द्यास्तम्
परिणिन्दिषीयास्थाम् / परिनिन्दिषीयास्थाम्
पर्यनिन्दिष्टम्
पर्यनिन्दिषाथाम्
पर्यनिन्दिष्यतम्
पर्यनिन्दिष्येथाम्
मध्यम पुरुष अनेकवचन
परिणिन्दथ / परिनिन्दथ
परिणिन्द्यध्वे / परिनिन्द्यध्वे
परिणिनिन्द / परिनिनिन्द
परिणिनिन्दिध्वे / परिनिनिन्दिध्वे
परिणिन्दितास्थ / परिनिन्दितास्थ
परिणिन्दिताध्वे / परिनिन्दिताध्वे
परिणिन्दिष्यथ / परिनिन्दिष्यथ
परिणिन्दिष्यध्वे / परिनिन्दिष्यध्वे
परिणिन्दत / परिनिन्दत
परिणिन्द्यध्वम् / परिनिन्द्यध्वम्
पर्यनिन्दत
पर्यनिन्द्यध्वम्
परिणिन्देत / परिनिन्देत
परिणिन्द्येध्वम् / परिनिन्द्येध्वम्
परिणिन्द्यास्त / परिनिन्द्यास्त
परिणिन्दिषीध्वम् / परिनिन्दिषीध्वम्
पर्यनिन्दिष्ट
पर्यनिन्दिढ्वम्
पर्यनिन्दिष्यत
पर्यनिन्दिष्यध्वम्
उत्तम पुरुष एकवचन
परिणिन्दामि / परिनिन्दामि
परिणिन्द्ये / परिनिन्द्ये
परिणिनिन्द / परिनिनिन्द
परिणिनिन्दे / परिनिनिन्दे
परिणिन्दितास्मि / परिनिन्दितास्मि
परिणिन्दिताहे / परिनिन्दिताहे
परिणिन्दिष्यामि / परिनिन्दिष्यामि
परिणिन्दिष्ये / परिनिन्दिष्ये
परिणिन्दानि / परिनिन्दानि
परिणिन्द्यै / परिनिन्द्यै
पर्यनिन्दम्
पर्यनिन्द्ये
परिणिन्देयम् / परिनिन्देयम्
परिणिन्द्येय / परिनिन्द्येय
परिणिन्द्यासम् / परिनिन्द्यासम्
परिणिन्दिषीय / परिनिन्दिषीय
पर्यनिन्दिषम्
पर्यनिन्दिषि
पर्यनिन्दिष्यम्
पर्यनिन्दिष्ये
उत्तम पुरुष द्विवचन
परिणिन्दावः / परिनिन्दावः
परिणिन्द्यावहे / परिनिन्द्यावहे
परिणिनिन्दिव / परिनिनिन्दिव
परिणिनिन्दिवहे / परिनिनिन्दिवहे
परिणिन्दितास्वः / परिनिन्दितास्वः
परिणिन्दितास्वहे / परिनिन्दितास्वहे
परिणिन्दिष्यावः / परिनिन्दिष्यावः
परिणिन्दिष्यावहे / परिनिन्दिष्यावहे
परिणिन्दाव / परिनिन्दाव
परिणिन्द्यावहै / परिनिन्द्यावहै
पर्यनिन्दाव
पर्यनिन्द्यावहि
परिणिन्देव / परिनिन्देव
परिणिन्द्येवहि / परिनिन्द्येवहि
परिणिन्द्यास्व / परिनिन्द्यास्व
परिणिन्दिषीवहि / परिनिन्दिषीवहि
पर्यनिन्दिष्व
पर्यनिन्दिष्वहि
पर्यनिन्दिष्याव
पर्यनिन्दिष्यावहि
उत्तम पुरुष अनेकवचन
परिणिन्दामः / परिनिन्दामः
परिणिन्द्यामहे / परिनिन्द्यामहे
परिणिनिन्दिम / परिनिनिन्दिम
परिणिनिन्दिमहे / परिनिनिन्दिमहे
परिणिन्दितास्मः / परिनिन्दितास्मः
परिणिन्दितास्महे / परिनिन्दितास्महे
परिणिन्दिष्यामः / परिनिन्दिष्यामः
परिणिन्दिष्यामहे / परिनिन्दिष्यामहे
परिणिन्दाम / परिनिन्दाम
परिणिन्द्यामहै / परिनिन्द्यामहै
पर्यनिन्दाम
पर्यनिन्द्यामहि
परिणिन्देम / परिनिन्देम
परिणिन्द्येमहि / परिनिन्द्येमहि
परिणिन्द्यास्म / परिनिन्द्यास्म
परिणिन्दिषीमहि / परिनिन्दिषीमहि
पर्यनिन्दिष्म
पर्यनिन्दिष्महि
पर्यनिन्दिष्याम
पर्यनिन्दिष्यामहि