दृश् - दृशिँर् - प्रेक्षणे भ्वादिः शब्दाच्या विविध काळांची आणि अर्थांची तुलना - कर्तरि प्रयोग परस्मैपद
प्रथम एकवचन
पश्यति
ददर्श
द्रष्टा
द्रक्ष्यति
पश्यतात् / पश्यताद् / पश्यतु
अपश्यत् / अपश्यद्
पश्येत् / पश्येद्
दृश्यात् / दृश्याद्
अदर्शत् / अदर्शद् / अद्राक्षीत् / अद्राक्षीद्
अद्रक्ष्यत् / अद्रक्ष्यद्
प्रथम द्विवचन
पश्यतः
ददृशतुः
द्रष्टारौ
द्रक्ष्यतः
पश्यताम्
अपश्यताम्
पश्येताम्
दृश्यास्ताम्
अदर्शताम् / अद्राष्टाम्
अद्रक्ष्यताम्
प्रथम अनेकवचन
पश्यन्ति
ददृशुः
द्रष्टारः
द्रक्ष्यन्ति
पश्यन्तु
अपश्यन्
पश्येयुः
दृश्यासुः
अदर्शन् / अद्राक्षुः
अद्रक्ष्यन्
मध्यम एकवचन
पश्यसि
ददर्शिथ / दद्रष्ठ
द्रष्टासि
द्रक्ष्यसि
पश्यतात् / पश्यताद् / पश्य
अपश्यः
पश्येः
दृश्याः
अदर्शः / अद्राक्षीः
अद्रक्ष्यः
मध्यम द्विवचन
पश्यथः
ददृशथुः
द्रष्टास्थः
द्रक्ष्यथः
पश्यतम्
अपश्यतम्
पश्येतम्
दृश्यास्तम्
अदर्शतम् / अद्राष्टम्
अद्रक्ष्यतम्
मध्यम अनेकवचन
पश्यथ
ददृश
द्रष्टास्थ
द्रक्ष्यथ
पश्यत
अपश्यत
पश्येत
दृश्यास्त
अदर्शत / अद्राष्ट
अद्रक्ष्यत
उत्तम एकवचन
पश्यामि
ददर्श
द्रष्टास्मि
द्रक्ष्यामि
पश्यानि
अपश्यम्
पश्येयम्
दृश्यासम्
अदर्शम् / अद्राक्षम्
अद्रक्ष्यम्
उत्तम द्विवचन
पश्यावः
ददृशिव
द्रष्टास्वः
द्रक्ष्यावः
पश्याव
अपश्याव
पश्येव
दृश्यास्व
अदर्शाव / अद्राक्ष्व
अद्रक्ष्याव
उत्तम अनेकवचन
पश्यामः
ददृशिम
द्रष्टास्मः
द्रक्ष्यामः
पश्याम
अपश्याम
पश्येम
दृश्यास्म
अदर्शाम / अद्राक्ष्म
अद्रक्ष्याम
प्रथम पुरुष एकवचन
पश्यति
ददर्श
द्रष्टा
द्रक्ष्यति
पश्यतात् / पश्यताद् / पश्यतु
अपश्यत् / अपश्यद्
पश्येत् / पश्येद्
दृश्यात् / दृश्याद्
अदर्शत् / अदर्शद् / अद्राक्षीत् / अद्राक्षीद्
अद्रक्ष्यत् / अद्रक्ष्यद्
प्रथमा द्विवचन
पश्यतः
ददृशतुः
द्रष्टारौ
द्रक्ष्यतः
पश्यताम्
अपश्यताम्
पश्येताम्
दृश्यास्ताम्
अदर्शताम् / अद्राष्टाम्
अद्रक्ष्यताम्
प्रथमा अनेकवचन
पश्यन्ति
ददृशुः
द्रष्टारः
द्रक्ष्यन्ति
पश्यन्तु
अपश्यन्
पश्येयुः
दृश्यासुः
अदर्शन् / अद्राक्षुः
अद्रक्ष्यन्
मध्यम पुरुष एकवचन
पश्यसि
ददर्शिथ / दद्रष्ठ
द्रष्टासि
द्रक्ष्यसि
पश्यतात् / पश्यताद् / पश्य
अपश्यः
पश्येः
दृश्याः
अदर्शः / अद्राक्षीः
अद्रक्ष्यः
मध्यम पुरुष द्विवचन
पश्यथः
ददृशथुः
द्रष्टास्थः
द्रक्ष्यथः
पश्यतम्
अपश्यतम्
पश्येतम्
दृश्यास्तम्
अदर्शतम् / अद्राष्टम्
अद्रक्ष्यतम्
मध्यम पुरुष अनेकवचन
पश्यथ
ददृश
द्रष्टास्थ
द्रक्ष्यथ
पश्यत
अपश्यत
पश्येत
दृश्यास्त
अदर्शत / अद्राष्ट
अद्रक्ष्यत
उत्तम पुरुष एकवचन
पश्यामि
ददर्श
द्रष्टास्मि
द्रक्ष्यामि
पश्यानि
अपश्यम्
पश्येयम्
दृश्यासम्
अदर्शम् / अद्राक्षम्
अद्रक्ष्यम्
उत्तम पुरुष द्विवचन
पश्यावः
ददृशिव
द्रष्टास्वः
द्रक्ष्यावः
पश्याव
अपश्याव
पश्येव
दृश्यास्व
अदर्शाव / अद्राक्ष्व
अद्रक्ष्याव
उत्तम पुरुष अनेकवचन
पश्यामः
ददृशिम
द्रष्टास्मः
द्रक्ष्यामः
पश्याम
अपश्याम
पश्येम
दृश्यास्म
अदर्शाम / अद्राक्ष्म
अद्रक्ष्याम