सर्व विभक्तीरूपे - सर्वनाम

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
सर्वम्
सर्वे
सर्वाणि
संबोधन
सर्व
सर्वे
सर्वाणि
द्वितीया
सर्वम्
सर्वे
सर्वाणि
तृतीया
सर्वेण
सर्वाभ्याम्
सर्वैः
चतुर्थी
सर्वस्मै
सर्वाभ्याम्
सर्वेभ्यः
पंचमी
सर्वस्मात् / सर्वस्माद्
सर्वाभ्याम्
सर्वेभ्यः
षष्ठी
सर्वस्य
सर्वयोः
सर्वेषाम्
सप्तमी
सर्वस्मिन्
सर्वयोः
सर्वेषु
 
एक
द्वि
अनेक
प्रथमा
सर्वम्
सर्वे
सर्वाणि
सम्बोधन
सर्व
सर्वे
सर्वाणि
द्वितीया
सर्वम्
सर्वे
सर्वाणि
तृतीया
सर्वेण
सर्वाभ्याम्
सर्वैः
चतुर्थी
सर्वस्मै
सर्वाभ्याम्
सर्वेभ्यः
पञ्चमी
सर्वस्मात् / सर्वस्माद्
सर्वाभ्याम्
सर्वेभ्यः
षष्ठी
सर्वस्य
सर्वयोः
सर्वेषाम्
सप्तमी
सर्वस्मिन्
सर्वयोः
सर्वेषु


इतर