विश्व विभक्तीरूपे - सर्वनाम

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
विश्वः
विश्वौ
विश्वे
संबोधन
विश्व
विश्वौ
विश्वे
द्वितीया
विश्वम्
विश्वौ
विश्वान्
तृतीया
विश्वेन
विश्वाभ्याम्
विश्वैः
चतुर्थी
विश्वस्मै
विश्वाभ्याम्
विश्वेभ्यः
पंचमी
विश्वस्मात् / विश्वस्माद्
विश्वाभ्याम्
विश्वेभ्यः
षष्ठी
विश्वस्य
विश्वयोः
विश्वेषाम्
सप्तमी
विश्वस्मिन्
विश्वयोः
विश्वेषु
 
एक
द्वि
अनेक
प्रथमा
विश्वः
विश्वौ
विश्वे
सम्बोधन
विश्व
विश्वौ
विश्वे
द्वितीया
विश्वम्
विश्वौ
विश्वान्
तृतीया
विश्वेन
विश्वाभ्याम्
विश्वैः
चतुर्थी
विश्वस्मै
विश्वाभ्याम्
विश्वेभ्यः
पञ्चमी
विश्वस्मात् / विश्वस्माद्
विश्वाभ्याम्
विश्वेभ्यः
षष्ठी
विश्वस्य
विश्वयोः
विश्वेषाम्
सप्तमी
विश्वस्मिन्
विश्वयोः
विश्वेषु


इतर