यद् विभक्तीरूपे - सर्वनाम

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
यत् / यद्
ये
यानि
द्वितीया
यत् / यद्
ये
यानि
तृतीया
येन
याभ्याम्
यैः
चतुर्थी
यस्मै
याभ्याम्
येभ्यः
पंचमी
यस्मात् / यस्माद्
याभ्याम्
येभ्यः
षष्ठी
यस्य
ययोः
येषाम्
सप्तमी
यस्मिन्
ययोः
येषु
 
एक
द्वि
अनेक
प्रथमा
यत् / यद्
ये
यानि
द्वितीया
यत् / यद्
ये
यानि
तृतीया
येन
याभ्याम्
यैः
चतुर्थी
यस्मै
याभ्याम्
येभ्यः
पञ्चमी
यस्मात् / यस्माद्
याभ्याम्
येभ्यः
षष्ठी
यस्य
ययोः
येषाम्
सप्तमी
यस्मिन्
ययोः
येषु


इतर