यतर विभक्तीरूपे - सर्वनाम

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
यतरत् / यतरद्
यतरे
यतराणि
संबोधन
यतरत् / यतरद्
यतरे
यतराणि
द्वितीया
यतरत् / यतरद्
यतरे
यतराणि
तृतीया
यतरेण
यतराभ्याम्
यतरैः
चतुर्थी
यतरस्मै
यतराभ्याम्
यतरेभ्यः
पंचमी
यतरस्मात् / यतरस्माद्
यतराभ्याम्
यतरेभ्यः
षष्ठी
यतरस्य
यतरयोः
यतरेषाम्
सप्तमी
यतरस्मिन्
यतरयोः
यतरेषु
 
एक
द्वि
अनेक
प्रथमा
यतरत् / यतरद्
यतरे
यतराणि
सम्बोधन
यतरत् / यतरद्
यतरे
यतराणि
द्वितीया
यतरत् / यतरद्
यतरे
यतराणि
तृतीया
यतरेण
यतराभ्याम्
यतरैः
चतुर्थी
यतरस्मै
यतराभ्याम्
यतरेभ्यः
पञ्चमी
यतरस्मात् / यतरस्माद्
यतराभ्याम्
यतरेभ्यः
षष्ठी
यतरस्य
यतरयोः
यतरेषाम्
सप्तमी
यतरस्मिन्
यतरयोः
यतरेषु


इतर