भवत् विभक्तीरूपे - सर्वनाम

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
भवान्
भवन्तौ
भवन्तः
संबोधन
भवन्
भवन्तौ
भवन्तः
द्वितीया
भवन्तम्
भवन्तौ
भवतः
तृतीया
भवता
भवद्भ्याम्
भवद्भिः
चतुर्थी
भवते
भवद्भ्याम्
भवद्भ्यः
पंचमी
भवतः
भवद्भ्याम्
भवद्भ्यः
षष्ठी
भवतः
भवतोः
भवताम्
सप्तमी
भवति
भवतोः
भवत्सु
 
एक
द्वि
अनेक
प्रथमा
भवान्
भवन्तौ
भवन्तः
सम्बोधन
भवन्
भवन्तौ
भवन्तः
द्वितीया
भवन्तम्
भवन्तौ
भवतः
तृतीया
भवता
भवद्भ्याम्
भवद्भिः
चतुर्थी
भवते
भवद्भ्याम्
भवद्भ्यः
पञ्चमी
भवतः
भवद्भ्याम्
भवद्भ्यः
षष्ठी
भवतः
भवतोः
भवताम्
सप्तमी
भवति
भवतोः
भवत्सु


इतर