दक्षिण विभक्तीरूपे - सर्वनाम

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
दक्षिणम्
दक्षिणे
दक्षिणानि
संबोधन
दक्षिण
दक्षिणे
दक्षिणानि
द्वितीया
दक्षिणम्
दक्षिणे
दक्षिणानि
तृतीया
दक्षिणेन
दक्षिणाभ्याम्
दक्षिणैः
चतुर्थी
दक्षिणस्मै
दक्षिणाभ्याम्
दक्षिणेभ्यः
पंचमी
दक्षिणस्मात् / दक्षिणस्माद्
दक्षिणाभ्याम्
दक्षिणेभ्यः
षष्ठी
दक्षिणस्य
दक्षिणयोः
दक्षिणेषाम्
सप्तमी
दक्षिणस्मिन्
दक्षिणयोः
दक्षिणेषु
 
एक
द्वि
अनेक
प्रथमा
दक्षिणम्
दक्षिणे
दक्षिणानि
सम्बोधन
दक्षिण
दक्षिणे
दक्षिणानि
द्वितीया
दक्षिणम्
दक्षिणे
दक्षिणानि
तृतीया
दक्षिणेन
दक्षिणाभ्याम्
दक्षिणैः
चतुर्थी
दक्षिणस्मै
दक्षिणाभ्याम्
दक्षिणेभ्यः
पञ्चमी
दक्षिणस्मात् / दक्षिणस्माद्
दक्षिणाभ्याम्
दक्षिणेभ्यः
षष्ठी
दक्षिणस्य
दक्षिणयोः
दक्षिणेषाम्
सप्तमी
दक्षिणस्मिन्
दक्षिणयोः
दक्षिणेषु


इतर