कतम विभक्तीरूपे - सर्वनाम

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
कतमत् / कतमद्
कतमे
कतमानि
संबोधन
कतमत् / कतमद्
कतमे
कतमानि
द्वितीया
कतमत् / कतमद्
कतमे
कतमानि
तृतीया
कतमेन
कतमाभ्याम्
कतमैः
चतुर्थी
कतमस्मै
कतमाभ्याम्
कतमेभ्यः
पंचमी
कतमस्मात् / कतमस्माद्
कतमाभ्याम्
कतमेभ्यः
षष्ठी
कतमस्य
कतमयोः
कतमेषाम्
सप्तमी
कतमस्मिन्
कतमयोः
कतमेषु
 
एक
द्वि
अनेक
प्रथमा
कतमत् / कतमद्
कतमे
कतमानि
सम्बोधन
कतमत् / कतमद्
कतमे
कतमानि
द्वितीया
कतमत् / कतमद्
कतमे
कतमानि
तृतीया
कतमेन
कतमाभ्याम्
कतमैः
चतुर्थी
कतमस्मै
कतमाभ्याम्
कतमेभ्यः
पञ्चमी
कतमस्मात् / कतमस्माद्
कतमाभ्याम्
कतमेभ्यः
षष्ठी
कतमस्य
कतमयोः
कतमेषाम्
सप्तमी
कतमस्मिन्
कतमयोः
कतमेषु


इतर