एतद् विभक्तीरूपे - सर्वनाम

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
एषः
एतौ
एते
द्वितीया
एनम् / एतम्
एनौ / एतौ
एनान् / एतान्
तृतीया
एनेन / एतेन
एताभ्याम्
एतैः
चतुर्थी
एतस्मै
एताभ्याम्
एतेभ्यः
पंचमी
एतस्मात् / एतस्माद्
एताभ्याम्
एतेभ्यः
षष्ठी
एतस्य
एनयोः / एतयोः
एतेषाम्
सप्तमी
एतस्मिन्
एनयोः / एतयोः
एतेषु
 
एक
द्वि
अनेक
प्रथमा
एषः
एतौ
एते
द्वितीया
एनम् / एतम्
एनौ / एतौ
एनान् / एतान्
तृतीया
एनेन / एतेन
एताभ्याम्
एतैः
चतुर्थी
एतस्मै
एताभ्याम्
एतेभ्यः
पञ्चमी
एतस्मात् / एतस्माद्
एताभ्याम्
एतेभ्यः
षष्ठी
एतस्य
एनयोः / एतयोः
एतेषाम्
सप्तमी
एतस्मिन्
एनयोः / एतयोः
एतेषु


इतर