एकतमा विभक्तीरूपे - सर्वनाम

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
एकतमा
एकतमे
एकतमाः
संबोधन
एकतमे
एकतमे
एकतमाः
द्वितीया
एकतमाम्
एकतमे
एकतमाः
तृतीया
एकतमया
एकतमाभ्याम्
एकतमाभिः
चतुर्थी
एकतमस्यै
एकतमाभ्याम्
एकतमाभ्यः
पंचमी
एकतमस्याः
एकतमाभ्याम्
एकतमाभ्यः
षष्ठी
एकतमस्याः
एकतमयोः
एकतमासाम्
सप्तमी
एकतमस्याम्
एकतमयोः
एकतमासु
 
एक
द्वि
अनेक
प्रथमा
एकतमा
एकतमे
एकतमाः
सम्बोधन
एकतमे
एकतमे
एकतमाः
द्वितीया
एकतमाम्
एकतमे
एकतमाः
तृतीया
एकतमया
एकतमाभ्याम्
एकतमाभिः
चतुर्थी
एकतमस्यै
एकतमाभ्याम्
एकतमाभ्यः
पञ्चमी
एकतमस्याः
एकतमाभ्याम्
एकतमाभ्यः
षष्ठी
एकतमस्याः
एकतमयोः
एकतमासाम्
सप्तमी
एकतमस्याम्
एकतमयोः
एकतमासु


इतर