अदस् विभक्तीरूपे - सर्वनाम

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
असौ
अमू
अमी
द्वितीया
अमुम्
अमू
अमून्
तृतीया
अमुना
अमूभ्याम्
अमीभिः
चतुर्थी
अमुष्मै
अमूभ्याम्
अमीभ्यः
पंचमी
अमुष्मात् / अमुष्माद्
अमूभ्याम्
अमीभ्यः
षष्ठी
अमुष्य
अमुयोः
अमीषाम्
सप्तमी
अमुष्मिन्
अमुयोः
अमीषु
 
एक
द्वि
अनेक
प्रथमा
असौ
अमू
अमी
द्वितीया
अमुम्
अमू
अमून्
तृतीया
अमुना
अमूभ्याम्
अमीभिः
चतुर्थी
अमुष्मै
अमूभ्याम्
अमीभ्यः
पञ्चमी
अमुष्मात् / अमुष्माद्
अमूभ्याम्
अमीभ्यः
षष्ठी
अमुष्य
अमुयोः
अमीषाम्
सप्तमी
अमुष्मिन्
अमुयोः
अमीषु


इतर