तद् - (नपुं) शब्दाची तुलना


 
प्रथमा  एकवचन
तत् / तद्
सः
सा
स्यः
त्वम्
अहम्
स्या
त्यत् / त्यद्
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
प्रथमा  द्विवचन
ते
तौ
ते
त्यौ
युवाम्
आवाम्
त्ये
त्ये
उपनिषदौ
पुष्करसदौ
विदी
प्रथमा  अनेकवचन
तानि
ते
ताः
त्ये
यूयम्
वयम्
त्याः
त्यानि
उपनिषदः
पुष्करसदः
विन्दि
संबोधन  एकवचन
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
संबोधन  द्विवचन
उपनिषदौ
पुष्करसदौ
विदी
संबोधन  अनेकवचन
उपनिषदः
पुष्करसदः
विन्दि
द्वितीया  एकवचन
तत् / तद्
तम्
ताम्
त्यम्
त्वाम् / त्वा
माम् / मा
त्याम्
त्यत् / त्यद्
उपनिषदम्
पुष्करसदम्
वित् / विद्
द्वितीया  द्विवचन
ते
तौ
ते
त्यौ
युवाम् / वाम्
आवाम् / नौ
त्ये
त्ये
उपनिषदौ
पुष्करसदौ
विदी
द्वितीया  अनेकवचन
तानि
तान्
ताः
त्यान्
युष्मान् / वः
अस्मान् / नः
त्याः
त्यानि
उपनिषदः
पुष्करसदः
विन्दि
तृतीया  एकवचन
तेन
तेन
तया
त्येन
त्वया
मया
त्यया
त्येन
उपनिषदा
पुष्करसदा
विदा
तृतीया  द्विवचन
ताभ्याम्
ताभ्याम्
ताभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
तृतीया  अनेकवचन
तैः
तैः
ताभिः
त्यैः
युष्माभिः
अस्माभिः
त्याभिः
त्यैः
उपनिषद्भिः
पुष्करसद्भिः
विद्भिः
चतुर्थी  एकवचन
तस्मै
तस्मै
तस्यै
त्यस्मै
तुभ्यम् / ते
मह्यम् / मे
त्यस्यै
त्यस्मै
उपनिषदे
पुष्करसदे
विदे
चतुर्थी  द्विवचन
ताभ्याम्
ताभ्याम्
ताभ्याम्
त्याभ्याम्
युवाभ्याम् / वाम्
आवाभ्याम् / नौ
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
चतुर्थी  अनेकवचन
तेभ्यः
तेभ्यः
ताभ्यः
त्येभ्यः
युष्मभ्यम् / वः
अस्मभ्यम् / नः
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
पंचमी  एकवचन
तस्मात् / तस्माद्
तस्मात् / तस्माद्
तस्याः
त्यस्मात् / त्यस्माद्
त्वत् / त्वद्
मत् / मद्
त्यस्याः
त्यस्मात् / त्यस्माद्
उपनिषदः
पुष्करसदः
विदः
पंचमी  द्विवचन
ताभ्याम्
ताभ्याम्
ताभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
पंचमी  अनेकवचन
तेभ्यः
तेभ्यः
ताभ्यः
त्येभ्यः
युष्मत् / युष्मद्
अस्मत् / अस्मद्
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
षष्ठी  एकवचन
तस्य
तस्य
तस्याः
त्यस्य
तव / ते
मम / मे
त्यस्याः
त्यस्य
उपनिषदः
पुष्करसदः
विदः
षष्ठी  द्विवचन
तयोः
तयोः
तयोः
त्ययोः
युवयोः / वाम्
आवयोः / नौ
त्ययोः
त्ययोः
उपनिषदोः
पुष्करसदोः
विदोः
षष्ठी  अनेकवचन
तेषाम्
तेषाम्
तासाम्
त्येषाम्
युष्माकम् / वः
अस्माकम् / नः
त्यासाम्
त्येषाम्
उपनिषदाम्
पुष्करसदाम्
विदाम्
सप्तमी  एकवचन
तस्मिन्
तस्मिन्
तस्याम्
त्यस्मिन्
त्वयि
मयि
त्यस्याम्
त्यस्मिन्
उपनिषदि
पुष्करसदि
विदि
सप्तमी  द्विवचन
तयोः
तयोः
तयोः
त्ययोः
युवयोः
आवयोः
त्ययोः
त्ययोः
उपनिषदोः
पुष्करसदोः
विदोः
सप्तमी  अनेकवचन
तेषु
तेषु
तासु
त्येषु
युष्मासु
अस्मासु
त्यासु
त्येषु
उपनिषत्सु
पुष्करसत्सु
वित्सु
प्रथमा  एकवचन
तत् / तद्
त्यत् / त्यद्
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
प्रथमा  द्विवचन
पुष्करसदौ
प्रथमा  अनेकवचन
पुष्करसदः
विन्दि
संबोधन  एकवचन
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
संबोधन  द्विवचन
पुष्करसदौ
संबोधन  अनेकवचन
पुष्करसदः
विन्दि
द्वितीया  एकवचन
तत् / तद्
त्वाम् / त्वा
माम् / मा
त्यत् / त्यद्
पुष्करसदम्
वित् / विद्
द्वितीया  द्विवचन
युवाम् / वाम्
आवाम् / नौ
पुष्करसदौ
द्वितीया  अनेकवचन
त्यान्
युष्मान् / वः
अस्मान् / नः
पुष्करसदः
विन्दि
तृतीया  एकवचन
पुष्करसदा
तृतीया  द्विवचन
ताभ्याम्
ताभ्याम्
ताभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
तृतीया  अनेकवचन
युष्माभिः
अस्माभिः
उपनिषद्भिः
पुष्करसद्भिः
विद्भिः
चतुर्थी  एकवचन
तस्मै
तस्मै
त्यस्मै
तुभ्यम् / ते
मह्यम् / मे
त्यस्मै
पुष्करसदे
चतुर्थी  द्विवचन
ताभ्याम्
ताभ्याम्
ताभ्याम्
त्याभ्याम्
युवाभ्याम् / वाम्
आवाभ्याम् / नौ
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
चतुर्थी  अनेकवचन
तेभ्यः
तेभ्यः
त्येभ्यः
युष्मभ्यम् / वः
अस्मभ्यम् / नः
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
पंचमी  एकवचन
तस्मात् / तस्माद्
तस्मात् / तस्माद्
त्यस्मात् / त्यस्माद्
त्वत् / त्वद्
मत् / मद्
त्यस्याः
त्यस्मात् / त्यस्माद्
पुष्करसदः
पंचमी  द्विवचन
ताभ्याम्
ताभ्याम्
ताभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
पंचमी  अनेकवचन
तेभ्यः
तेभ्यः
त्येभ्यः
युष्मत् / युष्मद्
अस्मत् / अस्मद्
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
षष्ठी  एकवचन
त्यस्य
त्यस्याः
पुष्करसदः
षष्ठी  द्विवचन
त्ययोः
युवयोः / वाम्
आवयोः / नौ
पुष्करसदोः
षष्ठी  अनेकवचन
तेषाम्
तेषाम्
त्येषाम्
युष्माकम् / वः
अस्माकम् / नः
त्यासाम्
त्येषाम्
उपनिषदाम्
पुष्करसदाम्
विदाम्
सप्तमी  एकवचन
तस्मिन्
तस्मिन्
तस्याम्
त्यस्मिन्
त्यस्याम्
त्यस्मिन्
पुष्करसदि
सप्तमी  द्विवचन
त्ययोः
पुष्करसदोः
सप्तमी  अनेकवचन
त्येषु
युष्मासु
अस्मासु
उपनिषत्सु
पुष्करसत्सु
वित्सु