इतर - (नपुं) शब्दाची तुलना


 
प्रथमा  एकवचन
इतरत् / इतरद्
इतरः
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
प्रथमा  द्विवचन
इतरे
इतरौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
प्रथमा  अनेकवचन
इतराणि
इतरे
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
संबोधन  एकवचन
इतरत् / इतरद्
इतर
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
संबोधन  द्विवचन
इतरे
इतरौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
संबोधन  अनेकवचन
इतराणि
इतरे
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
द्वितीया  एकवचन
इतरत् / इतरद्
इतरम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
द्वितीया  द्विवचन
इतरे
इतरौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
द्वितीया  अनेकवचन
इतराणि
इतरान्
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
तृतीया  एकवचन
इतरेण
इतरेण
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
तृतीया  द्विवचन
इतराभ्याम्
इतराभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
तृतीया  अनेकवचन
इतरैः
इतरैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
चतुर्थी  एकवचन
इतरस्मै
इतरस्मै
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
चतुर्थी  द्विवचन
इतराभ्याम्
इतराभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
चतुर्थी  अनेकवचन
इतरेभ्यः
इतरेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
पंचमी  एकवचन
इतरस्मात् / इतरस्माद्
इतरस्मात् / इतरस्माद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
पंचमी  द्विवचन
इतराभ्याम्
इतराभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
पंचमी  अनेकवचन
इतरेभ्यः
इतरेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
षष्ठी  एकवचन
इतरस्य
इतरस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
षष्ठी  द्विवचन
इतरयोः
इतरयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
षष्ठी  अनेकवचन
इतरेषाम्
इतरेषाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
सप्तमी  एकवचन
इतरस्मिन्
इतरस्मिन्
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
सप्तमी  द्विवचन
इतरयोः
इतरयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
सप्तमी  अनेकवचन
इतरेषु
इतरेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
प्रथमा  एकवचन
इतरत् / इतरद्
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
प्रथमा  द्विवचन
सर्वौ
प्रथमा  अनेकवचन
इतराणि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
संबोधन  एकवचन
इतरत् / इतरद्
कतरत् / कतरद्
संबोधन  द्विवचन
सर्वौ
संबोधन  अनेकवचन
इतराणि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
द्वितीया  एकवचन
इतरत् / इतरद्
इतरम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
द्वितीया  द्विवचन
सर्वौ
द्वितीया  अनेकवचन
इतराणि
इतरान्
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
तृतीया  एकवचन
इतरेण
इतरेण
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
तृतीया  द्विवचन
इतराभ्याम्
इतराभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
तृतीया  अनेकवचन
इतरैः
इतरैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
चतुर्थी  एकवचन
इतरस्मै
इतरस्मै
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
चतुर्थी  द्विवचन
इतराभ्याम्
इतराभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
चतुर्थी  अनेकवचन
इतरेभ्यः
इतरेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
पंचमी  एकवचन
इतरस्मात् / इतरस्माद्
इतरस्मात् / इतरस्माद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
पंचमी  द्विवचन
इतराभ्याम्
इतराभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
पंचमी  अनेकवचन
इतरेभ्यः
इतरेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
षष्ठी  एकवचन
इतरस्य
इतरस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
षष्ठी  द्विवचन
इतरयोः
इतरयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
षष्ठी  अनेकवचन
इतरेषाम्
इतरेषाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
सप्तमी  एकवचन
इतरस्मिन्
इतरस्मिन्
सर्वस्मिन्
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
सप्तमी  द्विवचन
इतरयोः
इतरयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
सप्तमी  अनेकवचन
इतरेषु
इतरेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु