शत विभक्तीरूपे

(नपुंसकलिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
शतम्
द्वितीया
शतम्
तृतीया
शतेन
चतुर्थी
शताय
पंचमी
शतात् / शताद्
षष्ठी
शतस्य
सप्तमी
शते
 
एक
द्वि
अनेक
प्रथमा
शतम्
द्वितीया
शतम्
तृतीया
शतेन
चतुर्थी
शताय
पञ्चमी
शतात् / शताद्
षष्ठी
शतस्य
सप्तमी
शते