चतुर् विभक्तीरूपे

(स्त्रीलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
चतस्रः
संबोधन
चतस्रः
द्वितीया
चतस्रः
तृतीया
चतसृभिः
चतुर्थी
चतसृभ्यः
पंचमी
चतसृभ्यः
षष्ठी
चतसृणाम्
सप्तमी
चतसृषु
 
एक
द्वि
अनेक
प्रथमा
चतस्रः
सम्बोधन
चतस्रः
द्वितीया
चतस्रः
तृतीया
चतसृभिः
चतुर्थी
चतसृभ्यः
पञ्चमी
चतसृभ्यः
षष्ठी
चतसृणाम्
सप्तमी
चतसृषु


इतर