पञ्चदशन् शब्दाची तुलना


 
प्रथमा  एकवचन
राजा
गुणी
ब्रह्म
सीमा
प्रथमा  द्विवचन
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
प्रथमा  अनेकवचन
पञ्चदश
राजानः
गुणिनः
पञ्च
ब्रह्माणि
सीमानः
संबोधन  एकवचन
राजन्
गुणिन्
ब्रह्म / ब्रह्मन्
सीमन्
संबोधन  द्विवचन
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
संबोधन  अनेकवचन
राजानः
गुणिनः
ब्रह्माणि
सीमानः
द्वितीया  एकवचन
राजानम्
गुणिनम्
ब्रह्म
सीमानम्
द्वितीया  द्विवचन
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
द्वितीया  अनेकवचन
पञ्चदश
राज्ञः
गुणिनः
पञ्च
ब्रह्माणि
सीम्नः
तृतीया  एकवचन
राज्ञा
गुणिना
ब्रह्मणा
सीम्ना
तृतीया  द्विवचन
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
तृतीया  अनेकवचन
पञ्चदशभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
सीमभिः
चतुर्थी  एकवचन
राज्ञे
गुणिने
ब्रह्मणे
सीम्ने
चतुर्थी  द्विवचन
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
चतुर्थी  अनेकवचन
पञ्चदशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
पंचमी  एकवचन
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
पंचमी  द्विवचन
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
पंचमी  अनेकवचन
पञ्चदशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
षष्ठी  एकवचन
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
षष्ठी  द्विवचन
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
षष्ठी  अनेकवचन
पञ्चदशानाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
सप्तमी  एकवचन
राज्ञि / राजनि
गुणिनि
ब्रह्मणि
सीम्नि / सीमनि
सप्तमी  द्विवचन
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
सप्तमी  अनेकवचन
पञ्चदशसु
राजसु
गुणिषु
पञ्चसु
ब्रह्मसु
सीमसु
प्रथमा  एकवचन
प्रथमा  द्विवचन
राजानौ
प्रथमा  अनेकवचन
पञ्चदश
राजानः
पञ्च
ब्रह्माणि
संबोधन  एकवचन
ब्रह्म / ब्रह्मन्
संबोधन  द्विवचन
राजानौ
संबोधन  अनेकवचन
राजानः
ब्रह्माणि
द्वितीया  एकवचन
राजानम्
गुणिनम्
द्वितीया  द्विवचन
राजानौ
द्वितीया  अनेकवचन
पञ्चदश
राज्ञः
पञ्च
ब्रह्माणि
तृतीया  एकवचन
राज्ञा
तृतीया  द्विवचन
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
तृतीया  अनेकवचन
पञ्चदशभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
चतुर्थी  एकवचन
राज्ञे
चतुर्थी  द्विवचन
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
चतुर्थी  अनेकवचन
पञ्चदशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
पंचमी  एकवचन
राज्ञः
पंचमी  द्विवचन
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
पंचमी  अनेकवचन
पञ्चदशभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
षष्ठी  एकवचन
राज्ञः
षष्ठी  द्विवचन
राज्ञोः
गुणिनोः
ब्रह्मणोः
षष्ठी  अनेकवचन
पञ्चदशानाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
सप्तमी  एकवचन
राज्ञि / राजनि
सीम्नि / सीमनि
सप्तमी  द्विवचन
राज्ञोः
गुणिनोः
ब्रह्मणोः
सप्तमी  अनेकवचन
पञ्चदशसु
पञ्चसु