एकनवति शब्दाची तुलना
प्रथमा एकवचन
एकनवतिः
हरिः
मतिः
वारि
अनादि
प्रथमा द्विवचन
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
प्रथमा अनेकवचन
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
संबोधन एकवचन
हरे
मते
वारे / वारि
अनादे / अनादि
संबोधन द्विवचन
हरी
मती
वारिणी
अनादिनी
संबोधन अनेकवचन
हरयः
मतयः
वारीणि
अनादीनि
द्वितीया एकवचन
एकनवतिम्
हरिम्
मतिम्
वारि
अनादि
द्वितीया द्विवचन
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
द्वितीया अनेकवचन
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
तृतीया एकवचन
एकनवत्या
हरिणा
मत्या
वारिणा
अनादिना
तृतीया द्विवचन
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
तृतीया अनेकवचन
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
चतुर्थी एकवचन
एकनवत्यै / एकनवतये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
चतुर्थी द्विवचन
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
चतुर्थी अनेकवचन
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
पंचमी एकवचन
एकनवत्याः / एकनवतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
पंचमी द्विवचन
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
पंचमी अनेकवचन
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
षष्ठी एकवचन
एकनवत्याः / एकनवतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
षष्ठी द्विवचन
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
षष्ठी अनेकवचन
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
सप्तमी एकवचन
एकनवत्याम् / एकनवतौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
सप्तमी द्विवचन
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
सप्तमी अनेकवचन
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु
प्रथमा एकवचन
एकनवतिः
हरिः
मतिः
वारि
अनादि
प्रथमा द्विवचन
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
प्रथमा अनेकवचन
हरयः
कति
त्रयः
मतयः
तिस्रः
वारीणि
त्रीणि
अनादीनि
संबोधन एकवचन
हरे
मते
वारे / वारि
अनादे / अनादि
संबोधन द्विवचन
हरी
मती
वारिणी
अनादिनी
संबोधन अनेकवचन
हरयः
मतयः
वारीणि
अनादीनि
द्वितीया एकवचन
एकनवतिम्
हरिम्
मतिम्
वारि
अनादि
द्वितीया द्विवचन
हरी
द्वौ
मती
द्वे
वारिणी
द्वे
अनादिनी
द्वितीया अनेकवचन
हरीन्
कति
त्रीन्
मतीः
तिस्रः
वारीणि
त्रीणि
अनादीनि
तृतीया एकवचन
एकनवत्या
हरिणा
मत्या
वारिणा
अनादिना
तृतीया द्विवचन
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
तृतीया अनेकवचन
हरिभिः
कतिभिः
त्रिभिः
मतिभिः
तिसृभिः
वारिभिः
त्रिभिः
अनादिभिः
चतुर्थी एकवचन
एकनवत्यै / एकनवतये
हरये
मत्यै / मतये
वारिणे
अनादये / अनादिने
चतुर्थी द्विवचन
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
चतुर्थी अनेकवचन
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
पंचमी एकवचन
एकनवत्याः / एकनवतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
पंचमी द्विवचन
हरिभ्याम्
द्वाभ्याम्
मतिभ्याम्
द्वाभ्याम्
वारिभ्याम्
द्वाभ्याम्
अनादिभ्याम्
पंचमी अनेकवचन
हरिभ्यः
कतिभ्यः
त्रिभ्यः
मतिभ्यः
तिसृभ्यः
वारिभ्यः
त्रिभ्यः
अनादिभ्यः
षष्ठी एकवचन
एकनवत्याः / एकनवतेः
हरेः
मत्याः / मतेः
वारिणः
अनादेः / अनादिनः
षष्ठी द्विवचन
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
षष्ठी अनेकवचन
हरीणाम्
कतीनाम्
त्रयाणाम्
मतीनाम्
तिसृणाम्
वारीणाम्
त्रयाणाम्
अनादीनाम्
सप्तमी एकवचन
एकनवत्याम् / एकनवतौ
हरौ
मत्याम् / मतौ
वारिणि
अनादौ / अनादिनि
सप्तमी द्विवचन
हर्योः
द्वयोः
मत्योः
द्वयोः
वारिणोः
द्वयोः
अनाद्योः / अनादिनोः
सप्तमी अनेकवचन
हरिषु
कतिषु
त्रिषु
मतिषु
तिसृषु
वारिषु
त्रिषु
अनादिषु