अवबादक - संभाव्य विभक्तीरूपे
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अवबादकः
अवबादकौ
अवबादकाः
संबोधन
अवबादक
अवबादकौ
अवबादकाः
द्वितीया
अवबादकम्
अवबादकौ
अवबादकान्
तृतीया
अवबादकेन
अवबादकाभ्याम्
अवबादकैः
चतुर्थी
अवबादकाय
अवबादकाभ्याम्
अवबादकेभ्यः
पंचमी
अवबादकात् / अवबादकाद्
अवबादकाभ्याम्
अवबादकेभ्यः
षष्ठी
अवबादकस्य
अवबादकयोः
अवबादकानाम्
सप्तमी
अवबादके
अवबादकयोः
अवबादकेषु
एक
द्वि
अनेक
प्रथमा
अवबादकः
अवबादकौ
अवबादकाः
सम्बोधन
अवबादक
अवबादकौ
अवबादकाः
द्वितीया
अवबादकम्
अवबादकौ
अवबादकान्
तृतीया
अवबादकेन
अवबादकाभ्याम्
अवबादकैः
चतुर्थी
अवबादकाय
अवबादकाभ्याम्
अवबादकेभ्यः
पञ्चमी
अवबादकात् / अवबादकाद्
अवबादकाभ्याम्
अवबादकेभ्यः
षष्ठी
अवबादकस्य
अवबादकयोः
अवबादकानाम्
सप्तमी
अवबादके
अवबादकयोः
अवबादकेषु