संस्कृत नामांचा अभ्यास - खालील जोड्या जुळवा
खालील जोड्या जुळवा
सेनापति - इकारान्त पुल्लिंगी
सेनापतिभ्याम्
चतुर्थी द्विवचनम्
सेनापतिभ्यः
पञ्चमी बहुवचनम्
सेनापतिः
प्रथमा एकवचनम्
सेनापत्योः
सप्तमी द्विवचनम्
सेनापतीन्
द्वितीया बहुवचनम्
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
सेनापतिः
सेनापती
सेनापतयः
सम्बोधन
सेनापते
सेनापती
सेनापतयः
द्वितीया
सेनापतिम्
सेनापती
सेनापतीन्
तृतीया
सेनापतिना
सेनापतिभ्याम्
सेनापतिभिः
चतुर्थी
सेनापतये
सेनापतिभ्याम्
सेनापतिभ्यः
पञ्चमी
सेनापतेः
सेनापतिभ्याम्
सेनापतिभ्यः
षष्ठी
सेनापतेः
सेनापत्योः
सेनापतीनाम्
सप्तमी
सेनापतौ
सेनापत्योः
सेनापतिषु