संस्कृत नामांचा अभ्यास - विभक्ती रूप आठवा
विभक्ती रूप आठवा
अन्त
अकारान्त
लिंग
पुल्लिंगी
विभक्ती
सप्तमी
वचन
एकवचन
प्रातिपदिक
सुखद
उत्तर
सुखदे
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
सुखदः
सुखदौ
सुखदाः
सम्बोधन
सुखद
सुखदौ
सुखदाः
द्वितीया
सुखदम्
सुखदौ
सुखदान्
तृतीया
सुखदेन
सुखदाभ्याम्
सुखदैः
चतुर्थी
सुखदाय
सुखदाभ्याम्
सुखदेभ्यः
पञ्चमी
सुखदात् / सुखदाद्
सुखदाभ्याम्
सुखदेभ्यः
षष्ठी
सुखदस्य
सुखदयोः
सुखदानाम्
सप्तमी
सुखदे
सुखदयोः
सुखदेषु