संस्कृत नामांचा अभ्यास - योग्य पर्याय निवडा
योग्य पर्याय निवडा
'श्रद्धावन्तः ( तकारान्त पुल्लिंगी )' शब्दाची विभक्ती ओळखा.
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
श्रद्धावान्
श्रद्धावन्तौ
श्रद्धावन्तः
सम्बोधन
श्रद्धावन्
श्रद्धावन्तौ
श्रद्धावन्तः
द्वितीया
श्रद्धावन्तम्
श्रद्धावन्तौ
श्रद्धावतः
तृतीया
श्रद्धावता
श्रद्धावद्भ्याम्
श्रद्धावद्भिः
चतुर्थी
श्रद्धावते
श्रद्धावद्भ्याम्
श्रद्धावद्भ्यः
पञ्चमी
श्रद्धावतः
श्रद्धावद्भ्याम्
श्रद्धावद्भ्यः
षष्ठी
श्रद्धावतः
श्रद्धावतोः
श्रद्धावताम्
सप्तमी
श्रद्धावति
श्रद्धावतोः
श्रद्धावत्सु