संस्कृत नामांचा अभ्यास - खालील जोड्या जुळवा
खालील जोड्या जुळवा
वासस् - सकारान्त नपुंसकलिंगी
वासोभ्यः
चतुर्थी बहुवचनम्
वाससोः
षष्ठी द्विवचनम्
वासः
प्रथमा एकवचनम्
वासःसु
सप्तमी बहुवचनम्
वासोभिः
तृतीया बहुवचनम्
एकवचन
द्विवचन
अनेकवचन
प्रथमा
संबोधन
द्वितीया
तृतीया
चतुर्थी
पंचमी
षष्ठी
सप्तमी
एक
द्वि
अनेक
प्रथमा
वासः
वाससी
वासांसि
सम्बोधन
वासः
वाससी
वासांसि
द्वितीया
वासः
वाससी
वासांसि
तृतीया
वाससा
वासोभ्याम्
वासोभिः
चतुर्थी
वाससे
वासोभ्याम्
वासोभ्यः
पञ्चमी
वाससः
वासोभ्याम्
वासोभ्यः
षष्ठी
वाससः
वाससोः
वाससाम्
सप्तमी
वाससि
वाससोः
वासःसु / वासस्सु