श्रन्थक - (पुं) शब्दाची तुलना
प्रथमा एकवचन
श्रन्थकः
श्रन्थकम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
प्रथमा द्विवचन
श्रन्थकौ
श्रन्थके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
प्रथमा अनेकवचन
श्रन्थकाः
श्रन्थकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
संबोधन एकवचन
श्रन्थक
श्रन्थक
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
संबोधन द्विवचन
श्रन्थकौ
श्रन्थके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
संबोधन अनेकवचन
श्रन्थकाः
श्रन्थकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
द्वितीया एकवचन
श्रन्थकम्
श्रन्थकम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
द्वितीया द्विवचन
श्रन्थकौ
श्रन्थके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
द्वितीया अनेकवचन
श्रन्थकान्
श्रन्थकानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
तृतीया एकवचन
श्रन्थकेन
श्रन्थकेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
तृतीया द्विवचन
श्रन्थकाभ्याम्
श्रन्थकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
तृतीया अनेकवचन
श्रन्थकैः
श्रन्थकैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
चतुर्थी एकवचन
श्रन्थकाय
श्रन्थकाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
चतुर्थी द्विवचन
श्रन्थकाभ्याम्
श्रन्थकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
चतुर्थी अनेकवचन
श्रन्थकेभ्यः
श्रन्थकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
पंचमी एकवचन
श्रन्थकात् / श्रन्थकाद्
श्रन्थकात् / श्रन्थकाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
पंचमी द्विवचन
श्रन्थकाभ्याम्
श्रन्थकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
पंचमी अनेकवचन
श्रन्थकेभ्यः
श्रन्थकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
षष्ठी एकवचन
श्रन्थकस्य
श्रन्थकस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
षष्ठी द्विवचन
श्रन्थकयोः
श्रन्थकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
षष्ठी अनेकवचन
श्रन्थकानाम्
श्रन्थकानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
सप्तमी एकवचन
श्रन्थके
श्रन्थके
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
सप्तमी द्विवचन
श्रन्थकयोः
श्रन्थकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
सप्तमी अनेकवचन
श्रन्थकेषु
श्रन्थकेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
प्रथमा एकवचन
श्रन्थकः
श्रन्थकम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
प्रथमा द्विवचन
श्रन्थकौ
श्रन्थके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
प्रथमा अनेकवचन
श्रन्थकाः
श्रन्थकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
संबोधन एकवचन
श्रन्थक
श्रन्थक
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
संबोधन द्विवचन
श्रन्थकौ
श्रन्थके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
संबोधन अनेकवचन
श्रन्थकाः
श्रन्थकानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
द्वितीया एकवचन
श्रन्थकम्
श्रन्थकम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
द्वितीया द्विवचन
श्रन्थकौ
श्रन्थके
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
द्वितीया अनेकवचन
श्रन्थकान्
श्रन्थकानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
तृतीया एकवचन
श्रन्थकेन
श्रन्थकेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
तृतीया द्विवचन
श्रन्थकाभ्याम्
श्रन्थकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
तृतीया अनेकवचन
श्रन्थकैः
श्रन्थकैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
चतुर्थी एकवचन
श्रन्थकाय
श्रन्थकाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
चतुर्थी द्विवचन
श्रन्थकाभ्याम्
श्रन्थकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
चतुर्थी अनेकवचन
श्रन्थकेभ्यः
श्रन्थकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
पंचमी एकवचन
श्रन्थकात् / श्रन्थकाद्
श्रन्थकात् / श्रन्थकाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
पंचमी द्विवचन
श्रन्थकाभ्याम्
श्रन्थकाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
पंचमी अनेकवचन
श्रन्थकेभ्यः
श्रन्थकेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
षष्ठी एकवचन
श्रन्थकस्य
श्रन्थकस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
षष्ठी द्विवचन
श्रन्थकयोः
श्रन्थकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
षष्ठी अनेकवचन
श्रन्थकानाम्
श्रन्थकानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
सप्तमी एकवचन
श्रन्थके
श्रन्थके
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
सप्तमी द्विवचन
श्रन्थकयोः
श्रन्थकयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
सप्तमी अनेकवचन
श्रन्थकेषु
श्रन्थकेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु