शुच् - (पुं) शब्दाची तुलना


 
प्रथमा  एकवचन
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
क्रुङ्
पयोमुक् / पयोमुग्
वाक् / वाग्
प्राङ्
प्रथमा  द्विवचन
शुचौ
शुचौ
शुची
क्रुञ्चौ
पयोमुचौ
वाचौ
प्राञ्चौ
प्रथमा  अनेकवचन
शुचः
शुचः
शुञ्चि
क्रुञ्चः
पयोमुचः
वाचः
प्राञ्चः
संबोधन  एकवचन
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
क्रुङ्
पयोमुक् / पयोमुग्
वाक् / वाग्
प्राङ्
संबोधन  द्विवचन
शुचौ
शुचौ
शुची
क्रुञ्चौ
पयोमुचौ
वाचौ
प्राञ्चौ
संबोधन  अनेकवचन
शुचः
शुचः
शुञ्चि
क्रुञ्चः
पयोमुचः
वाचः
प्राञ्चः
द्वितीया  एकवचन
शुचम्
शुचम्
शुक् / शुग्
क्रुञ्चम्
पयोमुचम्
वाचम्
प्राञ्चम्
द्वितीया  द्विवचन
शुचौ
शुचौ
शुची
क्रुञ्चौ
पयोमुचौ
वाचौ
प्राञ्चौ
द्वितीया  अनेकवचन
शुचः
शुचः
शुञ्चि
क्रुञ्चः
पयोमुचः
वाचः
प्राचः
तृतीया  एकवचन
शुचा
शुचा
शुचा
क्रुञ्चा
पयोमुचा
वाचा
प्राचा
तृतीया  द्विवचन
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
तृतीया  अनेकवचन
शुग्भिः
शुग्भिः
शुग्भिः
क्रुङ्भिः
पयोमुग्भिः
वाग्भिः
प्राग्भिः
चतुर्थी  एकवचन
शुचे
शुचे
शुचे
क्रुञ्चे
पयोमुचे
वाचे
प्राचे
चतुर्थी  द्विवचन
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
चतुर्थी  अनेकवचन
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
पंचमी  एकवचन
शुचः
शुचः
शुचः
क्रुञ्चः
पयोमुचः
वाचः
प्राचः
पंचमी  द्विवचन
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
पंचमी  अनेकवचन
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
षष्ठी  एकवचन
शुचः
शुचः
शुचः
क्रुञ्चः
पयोमुचः
वाचः
प्राचः
षष्ठी  द्विवचन
शुचोः
शुचोः
शुचोः
क्रुञ्चोः
पयोमुचोः
वाचोः
प्राचोः
षष्ठी  अनेकवचन
शुचाम्
शुचाम्
शुचाम्
क्रुञ्चाम्
पयोमुचाम्
वाचाम्
प्राचाम्
सप्तमी  एकवचन
शुचि
शुचि
शुचि
क्रुञ्चि
पयोमुचि
वाचि
प्राचि
सप्तमी  द्विवचन
शुचोः
शुचोः
शुचोः
क्रुञ्चोः
पयोमुचोः
वाचोः
प्राचोः
सप्तमी  अनेकवचन
शुक्षु
शुक्षु
शुक्षु
क्रुङ्ख्षु / क्रुङ्क्षु / क्रुङ्षु
पयोमुक्षु
वाक्षु
प्राक्षु
प्रथमा  एकवचन
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
पयोमुक् / पयोमुग्
वाक् / वाग्
प्रथमा  द्विवचन
क्रुञ्चौ
पयोमुचौ
प्राञ्चौ
प्रथमा  अनेकवचन
शुञ्चि
क्रुञ्चः
पयोमुचः
प्राञ्चः
संबोधन  एकवचन
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
पयोमुक् / पयोमुग्
वाक् / वाग्
संबोधन  द्विवचन
क्रुञ्चौ
पयोमुचौ
प्राञ्चौ
संबोधन  अनेकवचन
शुञ्चि
क्रुञ्चः
पयोमुचः
प्राञ्चः
द्वितीया  एकवचन
शुचम्
शुक् / शुग्
क्रुञ्चम्
पयोमुचम्
प्राञ्चम्
द्वितीया  द्विवचन
क्रुञ्चौ
पयोमुचौ
प्राञ्चौ
द्वितीया  अनेकवचन
शुञ्चि
क्रुञ्चः
पयोमुचः
तृतीया  एकवचन
क्रुञ्चा
पयोमुचा
तृतीया  द्विवचन
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
तृतीया  अनेकवचन
शुग्भिः
शुग्भिः
शुग्भिः
क्रुङ्भिः
पयोमुग्भिः
वाग्भिः
प्राग्भिः
चतुर्थी  एकवचन
क्रुञ्चे
पयोमुचे
चतुर्थी  द्विवचन
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
चतुर्थी  अनेकवचन
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
पंचमी  एकवचन
क्रुञ्चः
पयोमुचः
पंचमी  द्विवचन
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
पंचमी  अनेकवचन
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
षष्ठी  एकवचन
क्रुञ्चः
पयोमुचः
षष्ठी  द्विवचन
शुचोः
क्रुञ्चोः
पयोमुचोः
प्राचोः
षष्ठी  अनेकवचन
शुचाम्
शुचाम्
क्रुञ्चाम्
पयोमुचाम्
प्राचाम्
सप्तमी  एकवचन
क्रुञ्चि
पयोमुचि
सप्तमी  द्विवचन
शुचोः
क्रुञ्चोः
पयोमुचोः
प्राचोः
सप्तमी  अनेकवचन
शुक्षु
शुक्षु
क्रुङ्ख्षु / क्रुङ्क्षु / क्रुङ्षु
पयोमुक्षु
प्राक्षु