शिखिन् - (नपुं) शब्दाची तुलना


 
प्रथमा  एकवचन
शिखि
शिखी
राजा
गुणी
ब्रह्म
सीमा
प्रथमा  द्विवचन
शिखिनी
शिखिनौ
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
प्रथमा  अनेकवचन
शिखीनि
शिखिनः
राजानः
गुणिनः
पञ्च
ब्रह्माणि
सीमानः
संबोधन  एकवचन
शिखि / शिखिन्
शिखिन्
राजन्
गुणिन्
ब्रह्म / ब्रह्मन्
सीमन्
संबोधन  द्विवचन
शिखिनी
शिखिनौ
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
संबोधन  अनेकवचन
शिखीनि
शिखिनः
राजानः
गुणिनः
ब्रह्माणि
सीमानः
द्वितीया  एकवचन
शिखि
शिखिनम्
राजानम्
गुणिनम्
ब्रह्म
सीमानम्
द्वितीया  द्विवचन
शिखिनी
शिखिनौ
राजानौ
गुणिनौ
ब्रह्मणी
सीमानौ
द्वितीया  अनेकवचन
शिखीनि
शिखिनः
राज्ञः
गुणिनः
पञ्च
ब्रह्माणि
सीम्नः
तृतीया  एकवचन
शिखिना
शिखिना
राज्ञा
गुणिना
ब्रह्मणा
सीम्ना
तृतीया  द्विवचन
शिखिभ्याम्
शिखिभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
तृतीया  अनेकवचन
शिखिभिः
शिखिभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
सीमभिः
चतुर्थी  एकवचन
शिखिने
शिखिने
राज्ञे
गुणिने
ब्रह्मणे
सीम्ने
चतुर्थी  द्विवचन
शिखिभ्याम्
शिखिभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
चतुर्थी  अनेकवचन
शिखिभ्यः
शिखिभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
पंचमी  एकवचन
शिखिनः
शिखिनः
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
पंचमी  द्विवचन
शिखिभ्याम्
शिखिभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
पंचमी  अनेकवचन
शिखिभ्यः
शिखिभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
सीमभ्यः
षष्ठी  एकवचन
शिखिनः
शिखिनः
राज्ञः
गुणिनः
ब्रह्मणः
सीम्नः
षष्ठी  द्विवचन
शिखिनोः
शिखिनोः
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
षष्ठी  अनेकवचन
शिखिनाम्
शिखिनाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
सप्तमी  एकवचन
शिखिनि
शिखिनि
राज्ञि / राजनि
गुणिनि
ब्रह्मणि
सीम्नि / सीमनि
सप्तमी  द्विवचन
शिखिनोः
शिखिनोः
राज्ञोः
गुणिनोः
ब्रह्मणोः
सीम्नोः
सप्तमी  अनेकवचन
शिखिषु
शिखिषु
राजसु
गुणिषु
पञ्चसु
ब्रह्मसु
सीमसु
प्रथमा  एकवचन
प्रथमा  द्विवचन
राजानौ
प्रथमा  अनेकवचन
राजानः
पञ्च
ब्रह्माणि
संबोधन  एकवचन
शिखि / शिखिन्
ब्रह्म / ब्रह्मन्
संबोधन  द्विवचन
राजानौ
संबोधन  अनेकवचन
राजानः
ब्रह्माणि
द्वितीया  एकवचन
शिखिनम्
राजानम्
गुणिनम्
द्वितीया  द्विवचन
राजानौ
द्वितीया  अनेकवचन
राज्ञः
पञ्च
ब्रह्माणि
तृतीया  एकवचन
राज्ञा
तृतीया  द्विवचन
शिखिभ्याम्
शिखिभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
तृतीया  अनेकवचन
शिखिभिः
शिखिभिः
राजभिः
गुणिभिः
पञ्चभिः
ब्रह्मभिः
चतुर्थी  एकवचन
राज्ञे
चतुर्थी  द्विवचन
शिखिभ्याम्
शिखिभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
चतुर्थी  अनेकवचन
शिखिभ्यः
शिखिभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
पंचमी  एकवचन
राज्ञः
पंचमी  द्विवचन
शिखिभ्याम्
शिखिभ्याम्
राजभ्याम्
गुणिभ्याम्
ब्रह्मभ्याम्
सीमभ्याम्
पंचमी  अनेकवचन
शिखिभ्यः
शिखिभ्यः
राजभ्यः
गुणिभ्यः
पञ्चभ्यः
ब्रह्मभ्यः
षष्ठी  एकवचन
राज्ञः
षष्ठी  द्विवचन
शिखिनोः
शिखिनोः
राज्ञोः
गुणिनोः
ब्रह्मणोः
षष्ठी  अनेकवचन
शिखिनाम्
शिखिनाम्
राज्ञाम्
गुणिनाम्
पञ्चानाम्
ब्रह्मणाम्
सीम्नाम्
सप्तमी  एकवचन
राज्ञि / राजनि
सीम्नि / सीमनि
सप्तमी  द्विवचन
शिखिनोः
शिखिनोः
राज्ञोः
गुणिनोः
ब्रह्मणोः
सप्तमी  अनेकवचन
पञ्चसु